ऋग्वेद 1.8.6

 यः कुक्षिः सोम॒पात॑मः समुद्र व पिन्वते

उर्वीरापो न काकुदः॥७॥

यः। कुक्षिःसोमऽपातमः। समुद्रःऽइव। पिन्वते। उर्वीः। आपः। नकाकुदः॥७॥

पदार्थ:-(यः) सूर्यलोकः (कुक्षिः) कुष्णाति निष्कर्षति सर्वपदार्थेभ्यो रसं यः। अत्र प्लुषिकुषिशुषिभ्यः क्सिः(उणा०३.१५३) अनेन 'कुष' धातोः क्सि: प्रत्ययः। (सोमपातमः) यः सोमान्पदार्थान् किरणैः पाति सोऽतिशयितः (समुद्र इव) समुद्रवन्त्यापो यस्मिंस्तद्वत् (पिन्वते) सिंचति सेवते वा (उर्वीः) बह्वीः पृथिवीः। उर्वीति पृथिवीनामसु पठितम्। (निघं०१.१) (आपः) जलानि, वाऽऽप्नुवन्ति शब्दोच्चारणादिव्यवहारान् याभिस्ता आपः प्राणः। आप इत्युदकनामसु पठितम्। (निघं०१.१२) आप इति पदनामसु पठितम्। (निघ०५.३) आभ्यां प्रमाणाभ्यामप्शब्देनात्रोदकानि सर्वचेष्टाप्राप्तिनिमित्तत्वात् प्राणाश्च गृह्यन्ते। (न) उपमार्थ (काकुदः) वाचः शब्दसमूहः। काकुदिति वाङ्नामसु पठितम्। (निघं० १.११)॥७॥

अन्वयः-य: कुक्षि: सोमपातमः सूर्यलोकः समुद्रं जलानीवाप: काकुदो न प्राणा वायवो वाच: शब्दसमूहमिवोर्वीः पृथिवी: पिन्वते॥७॥

भावार्थ:-अत्रोपमालङ्कारौ स्तः। इन्द्रेणेश्वरेण यथा जलस्थितिवृष्टिहेतुः समुद्रो वाग्व्यवहारहेतुः प्राणश्च रचितस्तथैव पृथिव्याः प्रकाशाकर्षणादे रसविभागस्य च हेतुः सूर्यलोको निर्मितः। एताभ्यां सर्वप्राणिनामनेके व्यवहारा: सिध्यन्तीति॥७॥

पदार्थ-(समुद्र इव) जैसे समुद्र को जल (आपो न काकुदः) शब्दों के उच्चारण आदि व्यवहारों के करानेवाले प्राण वाणी का सेवन करते हैं, वैसे (कुक्षिः) सब पदार्थों से रस को खींचनेवाला तथा (सोमपातमः) सोम अर्थात् संसार के पदार्थों का रक्षक जो सूर्य्य है, वह (उर्वीः) सब पृथिवी को सेवन वा सेचन करता है।॥७॥

यः कुक्षिः सोम॒पात॑मः समुद्र व पिन्वते

उर्वीरापो न काकुदः॥७॥

यः। कुक्षिःसोमऽपातमः। समुद्रःऽइव। पिन्वते। उर्वीः। आपः। नकाकुदः॥७॥

पदार्थ:-(यः) सूर्यलोकः (कुक्षिः) कुष्णाति निष्कर्षति सर्वपदार्थेभ्यो रसं यः। अत्र प्लुषिकुषिशुषिभ्यः क्सिः(उणा०३.१५३) अनेन 'कुष' धातोः क्सि: प्रत्ययः। (सोमपातमः) यः सोमान्पदार्थान् किरणैः पाति सोऽतिशयितः (समुद्र इव) समुद्रवन्त्यापो यस्मिंस्तद्वत् (पिन्वते) सिंचति सेवते वा (उर्वीः) बह्वीः पृथिवीः। उर्वीति पृथिवीनामसु पठितम्। (निघं०१.१) (आपः) जलानि, वाऽऽप्नुवन्ति शब्दोच्चारणादिव्यवहारान् याभिस्ता आपः प्राणः। आप इत्युदकनामसु पठितम्। (निघं०१.१२) आप इति पदनामसु पठितम्। (निघ०५.३) आभ्यां प्रमाणाभ्यामप्शब्देनात्रोदकानि सर्वचेष्टाप्राप्तिनिमित्तत्वात् प्राणाश्च गृह्यन्ते। (न) उपमार्थ (काकुदः) वाचः शब्दसमूहः। काकुदिति वाङ्नामसु पठितम्। (निघं० १.११)॥७॥

अन्वयः-य: कुक्षि: सोमपातमः सूर्यलोकः समुद्रं जलानीवाप: काकुदो न प्राणा वायवो वाच: शब्दसमूहमिवोर्वीः पृथिवी: पिन्वते॥७॥

भावार्थ:-अत्रोपमालङ्कारौ स्तः। इन्द्रेणेश्वरेण यथा जलस्थितिवृष्टिहेतुः समुद्रो वाग्व्यवहारहेतुः प्राणश्च रचितस्तथैव पृथिव्याः प्रकाशाकर्षणादे रसविभागस्य च हेतुः सूर्यलोको निर्मितः। एताभ्यां सर्वप्राणिनामनेके व्यवहारा: सिध्यन्तीति॥७॥

पदार्थ-(समुद्र इव) जैसे समुद्र को जल (आपो न काकुदः) शब्दों के उच्चारण आदि व्यवहारों के करानेवाले प्राण वाणी का सेवन करते हैं, वैसे (कुक्षिः) सब पदार्थों से रस को खींचनेवाला तथा (सोमपातमः) सोम अर्थात् संसार के पदार्थों का रक्षक जो सूर्य्य है, वह (उर्वीः) सब पृथिवी को सेवन वा सेचन करता है।॥७॥

भावार्थ:-इस मन्त्र में दो उपमालङ्कार हैं। ईश्वर ने जैसे जल की स्थिति और वृष्टि का हेतु समुद्र तथा वाणी के व्यवहार का हेतु प्राण बनाया है, वैसे ही सूर्य्यलोक वर्षा होने, पृथिवी के खींचने, प्रकाश और रसविभाग करने का हेतु बनाया है, इसी से सब प्राणियों के अनेक व्यवहार सिद्ध होते हैं॥७॥

पुनस्तन्निमित्तकार्यमुपदिश्यते।

उक्त अर्थों के निमित्त और कार्य का प्रकाश अगले मन्त्र में किया है