ऋग्वेद 1.4.10

  त्वा वाजेषु वाजिनं वाजयामः शतक्रतो

धानामिन्द्र सातये॥९॥

तम्। त्वा। वाजेषु। वाजिनम्। वाजयामः। शतक्रतो॒ इति शतक्रतो। धानाम्। इन्द्र। सातये।। ९॥

पदार्थ:-(तम्) इन्द्रं परमेश्वरम् (त्वा) त्वाम् (वाजेषु) युद्धेषु (वाजिनम्) विजयप्रापकम्। वाजिन इति पदनामसु पठितत्वात्प्राप्त्यर्थोऽत्र गृह्यते। (वाजयाम:) विज्ञापयामः। वज गतावित्यन्तर्गतण्यर्थेन ज्ञापनार्थोऽत्र गृह्यते। (शतक्रतो) शतेष्वसंख्यातेषु वस्तुषु क्रतुः प्रज्ञा यस्य तत्सम्बुद्धौ। क्रतुरिति प्रज्ञानामसु पठितम्। (निघं०३.९) (धनानाम्) पूर्णविद्याराज्यादिसाध्यपदार्थानाम् (इन्द्र) परमैश्वर्यवन्! (सातये) सुखार्थं सम्यक्सेवनाय।।९।

अन्वयः-हे शतक्रतो इन्द्र जगदीश्वरं! वयं धनानां सातये वाजेषु वाजिनं तं पूर्वोक्तमिन्द्रं परमेश्वर त्वामेव सर्वान्मनुष्यान्प्रति वाजयामो विज्ञापयामः।।९।।

भावार्थ:-यो दुष्टान् युद्धेन निर्बलान् कृत्वा जितेन्द्रियो विद्वान् भूत्वा जगदीश्वराज्ञां पालयति, स एव मनुष्यो धनानि विजयं च प्राप्नोतीति।९।

पदार्थ:-हे (शतक्रतो) असंख्यात वस्तुओं में विज्ञान रखनेवाले (इन्द्र) परम ऐश्वर्यवान् जगदीश्वर! हम लोग (धनानाम्) पूर्ण विद्या और राज्य को सिद्ध करनेवाले पदार्थों का (सातये) सुखभोग वा अच्छे प्रकार सेवन करने के लिये (वाजेषु) युद्धादि व्यवहारों में (वाजिनम्) विजय करानेवाले और (तम्) उक्त गुणयुक्त (त्वा) आपको ही (वाजयाम:) नित्य प्रति जानने और जनाने का प्रयत्न करते हैं॥९॥

भावार्थ:-जो मनुष्य दुष्टों को युद्ध से निर्बल करता तथा जितेन्द्रिय वा विद्वान् होकर जगदीश्वर की आज्ञा का पालन करता है, वही उत्तम धन वा युद्ध में विजय को अर्थात् सब शत्रुओं को जीतनेवाला होता है।॥९॥ पुनः स कीदृशः किमर्थं स्तोतव्य इत्युपदिश्यते। फिर भी वह परमेश्वर कैसा है और क्यों स्तुति करने योग्य है, इस विषय का प्रकाश अगले मन्त्र में किया है