ऋग्वेद 1.34.10

 आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः।

युवोर्हि पूर्व सवितोषरथमृतार्य चित्रं घृतवन्तमिष्यति॥१०॥

आ। नासत्या। गच्छतम्। हुयते। हविः। मर्ध्वः। पिबतम्। मधुऽपेभिः। आसऽभिः। युवोः। हि। पूर्वम्। सविताउषसःरथम्ऋताया चित्रम्। घृतऽव॑न्तम्। इष्यति॥ १०॥

पदार्थ:-(आ) समन्तात् (नासत्या) अश्विनाविव। अत्र सुपां सुलुग्० इत्याकारादेशः (गच्छतम्) (हूयते) क्षिप्यते दीप्यते (हविः) होतुं प्रक्षेप्तुं दातुमर्ह काष्टादिकमिन्धनम् (मध्वः) मधुरगुणयुक्तानि जलानि। मध्वित्युदकनामसु पठितम्। (निघं० १.१२) अत्र लिङ्गव्यत्ययेन पुंस्त्वम्। वाच्छन्दसि सर्वे० इति पूर्वसवर्णप्रतिषेधाद्यणादेशः(पिबतम्) (मधुपेभिः) मधूनि जलानि पिबन्ति यैस्तैः (आसभिः) स्वकीयैरास्यवच्छेदकगुणैः। अत्रास्यस्य स्थाने पदन्नोमासू० (अष्टा०६.१.६३) इत्यासन्नादेशः। (युवोः) युवयोः (हि) निश्चयार्थे (पूर्वम्) प्राक् (सविता) सूर्यलोकः (उषसः) सूर्योदयात्प्राक् वर्तमानकालवेलायाः (रथम्) रमणहेतुम् (ऋताय) सत्यगमनाय। ऋतमिति सत्यनामसु पठितम्। (निघं०३.१०) (चित्रम्) आश्चर्य्यवेगादियुक्तम् (घृतवन्तम्) घृतानि बहून्युदकानि विद्यन्ते यस्मिँस्तम्। घृतमित्युदकनामसु पठितम्। (निघ०१.१२) (इष्यति) गच्छति।।१०।।

अन्वयः-हे अश्विनौ! नासत्याभ्यामश्विभ्यामिव युवाभ्यां यद्धविहूयते तेन हविषा शोधितानि मध्वो मधूनि जलानि मधुपेभिरासभिः पिबतम्। अस्मदानन्दाय घृतवन्तं चित्रं रथमागच्छतं समन्ताच्छीघ्रं प्राप्नुतं युवोर्युवयोर्यो रथ उषसः पूर्वं सवितेव प्रकाशमान इष्यति स तायास्माभिर्गृहीतव्यो भवति॥१०॥

भावार्थ:-यदा यानेष्वग्निजले प्रदीप्य चालयन्ति तदेमानि यानानि स्थानान्तरं सद्यः प्राप्नुवन्तितत्र जलवाष्पनिस्सारणायैकमीदृशं स्थानं निर्मातव्यं यद्वारा वाष्पनिर्मोचनेन वेगो वर्द्धत। एतद्विद्याऽभिज्ञ एव सम्यक् सुखं प्राप्नोति।।१०॥

पदार्थ:-हे शिल्पिलोगो! तुम दोनों (नासत्या) जल और अग्नि के सदृश जिस (हविः) सामग्री का (हूयते) हवन करते हो उस हवि से शुद्ध हुए (मध्वः) मीठे जल (मधुपेभिः) मीठे-मीठे जल पीने वाले (आसभिः) अपने मुखों से (पिबतम्) पियो और हम लोगों को आनन्द देने के लिये (घृतवन्तम्) बहुत जल की कलाओं से युक्त (चित्रम्) वेगादि आश्चर्य गुणसहित (रथम्) विमानादि यानों से देशान्तरों को (गच्छतम्) शीघ्र जाओ आओ (युवोः) तुम्हारा जो रथ (उषस:) प्रात:काल से (पूर्वम्) पहिले (सविता) सूर्यलोक के समान प्रकाशमान (इष्यति) शीघ्र चलता है (हि) वही (ऋताय) सत्य सुख के लिये समर्थ होता है।।१०॥ __

भावार्थ:-जब यानों में जल और अग्नि को प्रदीप्त करके चलाते हैं, तब ये यान और स्थानों को शीघ्र प्राप्त कराते हैं, उनमें जल और भाप के निकलने का एक ऐसा स्थान रच लेवें कि जिसमें होकर भाफ के निकलने से वेग की वृद्धि होवे। इस विद्या का जानने वाला ही अच्छे प्रकार सुखों को प्राप्त होता है।१०॥

पुनस्ताभ्यां किं किं साधनीयमित्युपदिश्यते।।

फिर उनसे क्या-क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।