ऋग्वेद 1.33.4

 वधीहि दस्युं धनिनं घनेन एकश्चरन्नुपशाकेभिरिन्द्र।

धोरधि विषुणक्ते व्याय॒न्नय॑ज्वानः सनकाः प्रेतमीयुः॥४॥

वधीः। हि। दस्य॒म्। धुनिनम्। घनेन। एकः। चरन्। उपऽशकेभिः। इन्द्र। धनौः। अधि। विषणक्। ते। वि। आयन्। अय॑ज्वानः। सनकाः। प्रऽइतिम्। ईयुः॥४॥

पदार्थ:-(वधी:) हिन्धि। अत्र लोडर्थे लुङडभावश्च। (हि) निश्चयार्थे (दस्युम्) बलान्यायाभ्यां परस्वापहर्तारम् (धनिनम्) धार्मिकं धनाढ्यम्। (घनेन) वज्राख्येन शस्त्रेण। मृतॊ घनः। (अष्टा०३.३.७७) इति घनशब्दो निपातितस्तेन काठिन्यादिगुणयुक्तो हि शस्त्रविशेषो गृह्यते। अत्र ईषाअक्षादिषु च छन्दसि प्रकृतिभावमात्रं वक्तव्यम्। (अष्टा०६.१.१२७) इति वार्त्तिकेन प्रकृतिभावः। अत्र सायणाचार्येण द्रष्टव्यमिति भाष्यकारपाठमबुध्वा वक्तव्यमित्यशुद्धः पाठो लिखितः। मूलवार्त्तिकस्यापि पाठो न बुद्धः। (एक:) यथैकोऽपि परमेश्वरः सूर्यलोको वा (चरन्) जानन् प्राप्तः सन् (उपशाकेभिः) उपशक्यन्ते यैः कर्मभिस्तैः। बहुलं छन्दसि इति भिस ऐस् न। (इन्द्र) ऐश्वर्ययुक्त शूरवीर (धनोः) धनुषो ज्यायाः (अधि) उपरिभावे (विषुणक्) वेविषत्यधर्मेण ये ते विषवस्तान् नाशयति सः। अत्र अन्तर्गतो ण्यर्थः। (ते) तव (वि) विशेषार्थे (आयन्) यन्ति प्राप्नुवन्ति। अत्र लडथै लङ्। (अयज्वानः) अयाक्षुस्ते यज्वानो न यज्वानोऽयज्वानः (सनकाः) सनन्ति सेवन्ते परपदार्थान् ये ते। अत्र क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि(उणा०२.३२) इत्यनेन क्वुन् प्रत्ययः। (प्रेतिम्) प्रयन्ति म्रियन्ते येन तं मृत्युम् (ईयुः) प्राप्नुयुः। अत्र लडर्थे लिट्॥४॥ ___

अन्वयः-हे इन्द्र शूरवीर! यथेश्वरः सूर्यलोकश्चोपशाकेभिरेकश्चरन् दुष्टान् हिनस्ति, तथैकाकी त्वं धनेन दस्युं वधीर्हिन्धि विनाशय विषुणक् त्वं धनोरधि बाणान् सक्त्वा दस्यूनिवार्य धनिनं वड़य। यथेश्वरस्य निन्दकाः सूर्यलोकस्य शत्रवो धनेन सामर्थ्येन किरणसमूहेन वा नाशं व्यायन् वियन्ति तथा हिते तवायज्वानः सनकाः प्रेतिमीयुर्यथा प्राप्नुयुस्तथैव यतस्व॥४॥ ___

भावार्थ:-अत्र वाचकलुप्तोपमालङ्कारः। यथेश्वरो जातशत्रुः सूर्यलोकोऽपि निवृतवृत्रो भवति, तथैव मनुष्यैर्दस्यून् हत्वा धनिनो ह्यवित्वाऽजातशत्रुभिर्भवितव्यमिति॥४॥

पदार्थ:-हे (इन्द्र) ऐश्वर्ययुक्त शूरवीर! एकाकी आप जैसे ईश्वर वा सूर्यलोक (उपशाकेभिः) सामर्थ्यरूपी कर्मों से (एक:) एक ही (चरन्) जानता हुआ दुष्टों को मारता है, वैसे (घनेन) वज्ररूपी शस्त्र से (दस्युम्) बल और अन्याय से दूसरे के धन को हरने वाले दुष्ट को (वधीः) नाश कीजिये और (विषुणक्) अधर्म से धर्मात्माओं को दुःख देने वालों के नाश करने वाले आप (धनोः) धनुष् के (अधि) ऊपर बाणों को निकाल कर दुष्टों को निवारण करके (धनिनम्) धार्मिक धनाढ्य की वृद्धि कीजिये। जैसे ईश्वर की निन्दा करने वाले तथा सूर्यलोक के शत्रु मेघावयव (घनेन) सामर्थ्य वा किरणसमूह से नाश को (व्यायन्) प्राप्त होते हैं, वैसे ही निश्चय करके (ते) तुम्हारे (अयज्वानः) यज्ञ को न करने तथा (सनकाः) अधर्म से औरों के पदार्थों का सेवन करने वाले मनुष्य (प्रेतिम्) मरण को (ईयुः) प्राप्त हों, वैसा यत्न कीजिये।॥४॥

भावार्थ:-इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे ईश्वर शत्रुओं से रहित तथा सूर्यलोक भी मेघ से निवृत्त हो जाता है, वैसे ही मनुष्यों को चोर, डाकू वा शत्रुओं को मार और धनवाले धर्मात्माओं की रक्षा करके शत्रुओं से रहित होना अवश्य चाहिये॥४॥ __

_अथेन्द्रशब्देन शूरवीरकृत्यमुपदिश्यते॥

अब अगले मन्त्र में इन्द्रशब्द से शूरवीर के काम का उपदेश किया है।