ऋग्वेद 1.33.2

 उपेहं धनुदामप्रतीत जुष्टां न श्ये॒नो वसति पंतामि।

इन्द्रं नमस्यन्नुपमेभिरर्केर्यः स्तोतृभ्यो हव्यो अस्ति यामन्॥२॥

उपी इत्। अहम्। धनऽदाम्। अतिऽइतम्। जुष्टाम्। ना श्येनः। वसतिम्। पताम। इन्द्रम्। नमस्यन्। उपमेभिः। अर्केः। यः। स्तोतृभ्यः। हव्यः। अस्ति। यामन्॥ २॥

पदार्थ:-(उप) सामीप्ये (इत्) एव (अहम्) मनुष्यः (धनदाम्) यो धनं ददाति तम् (अप्रतीतम्) यश्चक्षुरादीन्द्रियैर्न प्रतीयते तमगोचरम्। (जुष्टाम्) पूर्वकालसेविताम् (न) इव (श्येनः) वेगवान् पक्षी (वसतिम्) निवासस्थानम् (पतामि) प्राप्नोमि (इन्द्रम्) अखण्डैश्वर्यप्रदं जगदीशश्वरम् (नमस्यन्) नमस्कुर्वन्। अत्र नमोवरिवश्चित्रङ् क्यच्। (अष्टा०३.१.१९) इति क्यच्। (उपमेभिः) उपमीयन्ते यैस्तै। अत्र माङ् धातोः घार्थे क विधानम् (अष्टा०वा०३.३.५८) इति वार्त्तिकेन करणे कः प्रत्ययः। बहुलं छन्दसि इति भिस ऐस् न। (अर्के:) अनेकैः सूर्यलोकैः (यः) पूर्वोक्तः सूर्यलोकोत्पादकः (स्तोतृभ्यः) य ईश्वरं स्तुवन्ति तेभ्यः (हव्यः) होतुमादातुमर्हः (अस्ति) वर्त्तते (यामन्) याति गच्छति प्राप्नोति स यामा तस्मिन्नस्मिन् संसारे। अत्र सुपां सुलुग्० इति विभक्तेर्लुक्॥२॥

अन्वयः-यो हव्यः स्तोतृभ्यो धनप्रदोऽस्ति तमप्रतीतं धनदामिन्द्रं नमस्यन्नहं जुष्टां वसतिं श्येनो नेव यामन् गमनशीलेऽस्मिन् संसार उपमेभिरर्केरिदेवोपपताम्यभ्युपगच्छामि॥२॥

भावार्थ:-अत्रोपमालङ्कारः। यथा श्येनाख्यः पक्षी प्राक्सेवितं सुखप्रदं निवासस्थानं स्थानान्तराद्वेगेन गत्वा प्राप्नोति, तथैव परमेश्वरं नमस्यन्तो मनुष्या अस्मिन् संसारे तद्रचितैःसूर्यादिलोकदृष्टान्तैरीश्वरं निश्चित्य तमेवोपासताम्। यावन्तोऽस्मिञ्जगति रचिताः पदार्था वर्तन्ते, तावन्तः सर्वे निर्मातारमीश्वरं निश्चापयन्ति। नहि निर्मात्रा विना किञ्चिन्निर्मितं सम्भवति। तथाऽस्मिन् मनुष्यै रचनीये व्यवहारे रचकेन विना किञ्चिदपि स्वतो न जायते तथैवेश्वरसृष्टौ वेदितव्यम्। अहो एवं सति य ईश्वरमनादृत्य नास्तिका भवन्ति तेषामिदं महदज्ञानं कुतः समागतमिति। अत्राध्यापकविलसनेन श्येनस्य प्रसिद्धस्य पक्षिणो नामा विदित्वा गोदृष्टान्तो गृहीतोऽस्य मन्त्रस्यान्यथार्थो वर्णितस्तस्मादिदमस्य व्याख्यानमनादरणीयमस्तीति॥२॥ ___

पदार्थ:-(यः) जो (हव्यः) ग्रहण करने योग्य ईश्वर (स्तोतृभ्यः) अपनी स्तुति करने वालों के लिये धन देने वाला (अस्ति) है, उस (अप्रतीतम्) चक्षु आदि इन्द्रियों से अगोचर (धनदाम्) धन देने वाले (इन्द्रम्) परमेश्वर को (नमस्यन्) नमस्कार करता हुआ (अहम्) मैं (न) जैसे (जुष्टाम्) पूर्व काल में सेवन किये हुए (वसतिम्) घोंसले को (श्येनः) बाज पक्षी प्राप्त होता है, वैसे (यामन्) गमनशील अर्थात् चलायमान इस संसार में (उपमेभिः) उपमा देने के योग्य (अर्के:) अनेक सूर्यों से (इत्) ही (उपपतामि) प्राप्त होता हूं।२।।

भावार्थ:-इस मन्त्र में उपमालङ्कार है। जैसे श्येन अर्थात् वेगवान् पक्षी अपने पहिले सेवन किये हुए सुख देने वाले स्थान को स्थानान्तर से चलकर प्राप्त होता है, वैसे ही परमेश्वर को नमस्कार करते हुए मनुष्य उसी के बनाये इस संसार से सूर्य आदि लोकों के दृष्टान्तों में ईश्वर का निश्चय करके उसी की प्राप्ति करें, क्योंकि जितने इस संसार में रचे हुए पदार्थ हैं, वे सब रचने वाले का निश्चय कराते हैं और रचने वाले के बिना किसी जड़ पदार्थ की रचना कभी नहीं हो सकती। जैसे इस व्यवहार में रचने वाले के विना कुछ भी पदार्थ नहीं बन सकता, वैसे ही ईश्वर की सृष्टि में भी जानना चाहिये। बड़ा आश्चर्य है कि ऐसे निश्चय हो जाने पर भी जो ईश्वर का अनादर करके नास्तिक हो जाते हैं, उनको यह बड़ा अज्ञान क्योंकर प्राप्त होता है॥२॥

अथेन्द्रशब्देन शूरवीरगुणा उपदिश्यन्ते।

अब अगले मन्त्र में इन्द्र शब्द से शूरवीर के गुण प्रकाशित किये हैं।।