ऋग्वेद 1.31.11

 त्वाम॑ग्ने प्रथमायुमायवे देवा अकृण्वन्नहुषस्य विश्पतम्।

इामकृण्वन् मनुषस्य शासनीं पितुर्यत्पुत्रो मर्मकस्य जायते॥११॥

त्वाम्। अ॒ग्ने। प्रथमम्। आयुम्। आयवे। दे॒वाः। अकृण्वन्। नहुषस्य। विश्पतिम्। इळाम्। अकृण्वन्। मनुषस्य। शासनीम्। पितुः। यत्। पुत्रः। ममकस्य। जायते॥ ११॥ ___

पदार्थ:-(त्वाम्) प्रजापतिम् (अग्ने) विज्ञानान्वित (प्रथमम्) सर्वेष्वग्रगन्तारम् (आयुम्) य एति न्यायेन प्रजां तं (आयवे) यथा विज्ञानाय (देवाः) विद्वांसः (अकृण्वन्) कुर्युः। अत्र लिङर्थे लङ्(नहुषस्य) मनुषस्य। नहुष इति मनुष्यनामसु पठितम्। (निघ०२.३) नहुषस्येत्यत्र सायणाचार्येण नहुषनामकराजविशेषो गृहीतस्तस्तदसत्। कस्यचिन्नहुषस्येदानींतनत्वाद् वेदानां सनातनत्वात् तस्य गाथात्र न सम्भवति निघण्टौ नहुषस्येति मनुष्यनाम्नः प्रसिद्धेश्च। (विश्पतिम्) विशां प्रजानां पतिं पालकं सर्वोत्तम राजानम् (इळाम्) वेदचतुष्टयीं वाचम्। इळेति वाङ्नामसु पठितम्। (निघ०१.१९) (अकृण्वन्) कुर्युः (मनुषस्य) मनुष्यस्य। अत्र मन् धातोर्बाहुलकादुषन् प्रत्ययः। (शासनीम्) शास्ति सर्वान् विद्याधर्माचरणशीलान् यया सत्यनीत्या ताम्। अत्रापि सायणाचार्येण मनोः पुत्री गृहीता तदप्यशुद्धमेव। (पितुः) जनकस्य सकाशात् (यत्) यथा सुपां सुलुग्० इति तृतीयैकवचनस्य लुक्। (पुत्रः) यः पितृपावनशीलः (ममकस्य) मादृशस्य। अत्र बाहलुकान् मन्धातोर्दमकन् प्रत्ययः । (जायते) उत्पद्यते॥११॥

अन्वयः-हे अग्ने विज्ञानान्वितसभाध्यक्ष! देवा नहुषस्यायव इमामिळामकृण्वन् विशदीमकुर्वन् मनुष्यस्य शासनी सत्यशिक्षां चाकृण्वन्। प्रजा च यत्-यथा ममकस्य पितुः पुत्रो जायते तथा भवति॥११॥

भावार्थ:-नैवेश्वरप्रणीतेन व्यवस्थापकेन वेदशास्त्रेण राजनीत्या च विना प्रजापालक प्रजां पालयितुं शक्नोति, प्रजाजनश्च राज्ञोऽज्ञसन्तानवद्भवत्यतः सभापती राजाज्ञपुत्रमिव प्रजां शिष्यात्।।११॥

पदार्थ:-हे (अग्ने) विज्ञानयुक्त सभाध्यक्ष! (देवाः) विद्वानों ने (नहुषस्य) मनुष्य की (आयवे) विज्ञान वृद्धि के लिये इस (इळाम्) वेद वाणी को (अकृण्वन्) प्रकाशित किया तथा (मनुष्यस्य) मनुष्यमात्र की (शासनीम्) सत्य शिक्षा को (अकृण्वन्) प्रकाशित किया और (यत्) जैसे (ममकस्य) हम लोग (पितुः) पिता होते हैं, उनका (पुत्रः) पुत्र अपने शील से पितृवर्ग को पवित्र करने वाला (जायते) उत्पन्न होता है, वैसे राजवर्गों के प्रजाजन होते हैं।॥११॥ ___

भावार्थ:-ईश्वरोक्त व्यवस्था करने वाले वेद शास्त्र और राजनीति के विना प्रजा पालनेहारा सभापति राजा प्रजा नहीं पाल सकता है और प्रजा राजा के अज्ञ सन्तान के तुल्य होती है, इससे सभापति राजा पुत्र के समान प्रजा को शिक्षा देवे।।११।

पुनः स एवोपदिश्यते॥

अगले मन्त्र में भी सभापति का उपदेश किया है।