ऋग्वेद 1.31.10

 त्वम॑ग्ने प्रम॑ति॒स्त्वं प॒तासि नस्त्वं वयस्कृत्तव जामो वय

म्सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य॥१०॥३३॥

त्वम्अ॒ग्ने। प्रऽमतिः। त्वम्। पिता। असि। नः। त्वम्। वयःऽकृत्। तवा जामयः। वयम्। सम्। त्वारायःशतिनःसम्। सहस्रिणः। सुवीरम्। यन्तिव्रतऽपाम्अदाभ्य।। १०॥

पदार्थः-(त्वम्) सर्वस्य सुखस्य प्रादुर्भाविता (अग्ने) यथायोग्यरचनस्य वेदितः (प्रमति:) प्रकृष्टा मतिर्मानं यस्य सः (त्वम्) दयालुः (पिता) पालकः (असि) (न:) अस्माकम् (त्वम्) आयुऽप्रद (वयस्कृत्) यो वयो वृद्धावस्थापर्यन्तं विद्यासुखयुक्तमायुः करोति सः (तव) सुखजनकस्य (जामयः) ज्ञानवन्त्यपत्यानि। जमतीति गतिकर्मसु पठितम्। (निघं०२.१४) अत्र जमुधातोः। इण्जादिभ्यः। (अष्टा०३.३.१०८) अनेनेण् प्रत्ययः। जमतेर्वा स्याद् गतिकर्मणः। (निरु०३.६) (वयम्) मनुष्याः (सम्) एकीभावे (त्वा) त्वाम् सर्वपालकम् (रायः) धनानि। राय इति धननामसु पठितम्। (निघं०२.१०) (शतिनः) शतमसंख्याताः प्रशंसिता विद्याकर्माणि वा विद्यन्ते येषां ते। (सहस्रिणः) अत्र उभयत्र प्रशंसार्थ इनिः। (सुवीरम्) शोभना वीरा यस्मिन् येन वा तत् (यन्ति) प्राप्नुवन्ति (व्रतपाम्) यो व्रतं सत्य पाति तम् (अदाभ्य) दभितुं हिंसितुं योग्यानि दाभ्यानि तान्यविद्यमानानि यस्य तत्सम्बुद्धौ। अत्र दभेश्चेति वक्तव्यम्। (अष्टा०३.१.१२४) अनेन वार्त्तिकेन दभ इति सौत्राद्धातोर्ण्यत्॥१०॥

अन्वयः-हे अदाभ्याग्ने सभाध्यक्ष प्रमतिस्त्वं नोऽस्माकं पिता पालकोऽसि त्वं नोऽस्माकं वय:कृदसि तव कृपया वयं जामयो यथा भवेम तथा कुरु यथा च शतिनः सहस्रिणो विद्वांसो मनुष्या व्रतपां सुवीरं त्वामासाद्या रायो धनानि संयन्ति, तथा त्वामाश्रित्य वयमपि तानि धनानि समिमः।।१०।।

भावार्थ:-यथा पिता सन्तानैर्माननीयः पूजनीयश्चास्ति, तथा प्रजाजनैस्सभापती राजास्ति।।१०।

पदार्थ:-हे (अदाभ्य) उत्तम कर्मयुक्त (अग्ने) यथायोग्य रचना कर्म जानने वाले सभाध्यक्ष! (प्रमतिः) अत्यन्त मान को प्राप्त हुए (त्वम्) समस्त सुख से प्रकट करने वाले आप (नः) हम लोगों के (पिता) पालने वाले तथा (त्वम्) आयुर्दा के बढ़वाने हारे तथा आप हम लोगों को (वयःकृत्) बुढ़ापे तक विद्या सुख में आयुर्दा व्यतीत कराने हारे हैं (तव) सुख उत्पन्न करने वाले आपकी कृपा से हम लोग (जामयः) ज्ञानवान् सन्तान युक्त हों, दयायुक्त (त्वम्) आप वैसा प्रबन्ध कीजिये और जैसे (शतिनः) सैकड़ों वा (सहस्रिणः) हजारों प्रशंसित पदार्थविद्या वा कर्म युक्त विद्वान् लोग (व्रतपाम्) सत्य पालने वाले (सुवीरम्) अच्छे-अच्छे वीर युक्त आपको प्राप्त होकर (रायः) धन को (सम्) (यन्ति) अच्छी प्रकार प्राप्त होते हैं, वैसे आपका आश्रय किये हुए हम लोग भी उन धनों को प्राप्त होवें।।१०।___

भावार्थ:-जैसे पिता सन्तानों को मान और सत्कार करने के योग्य है, वैसे प्रजाजनों को सभापति राजा है।॥१०॥ ___

पुन: स कीदृश कि कुर्यादित्युपदिश्यते॥

फिर वह कैसा है और क्या करे, इस विषय का उपदेश अगले मन्त्र में किया है।।