ऋग्वेद 1.30.16

 स्तोत्रं राधानां पते गिर्वाहो वीर यस्य॑ ते

विभूतिरस्तु सूनृता॥ ५॥२८॥

स्तोत्रम्। राधानाम्। पते। गिर्वाहः। वीर। यस्या ते। विभूति:। अस्तु। नृतः॥५॥

पदार्थ:-(स्तोत्रम्) स्तुवन्ति येन तत् (राधानाम्) राध्नुवन्ति सुखानि येषु पृथिव्यादि धनेषु तेषाम्। राध इति धननामसु पठितम्। (निघ०२.१०) अत्र हलश्च। (अष्टा०३.३.१२१) इति घञ्। अत्र सायणाचार्येण राध्नुवन्ति एभिरिति राधनानि धनानीत्यशुद्धमुक्तं घञन्तस्य नियतपुल्लिङ्गत्वात् (पते) पालयितः (गिर्वाहः) गीर्भिर्वेदस्थवाग्भिरुह्यते प्राप्यते यस्तत्सम्बुद्धौ। अत्र कारकोपपदाद्वहधातोः सर्वधातुभ्योऽसुन्। (उणा०४.१९६) अनेनासुन् प्रत्ययः। वा छन्दसि सर्वे विधयो भवन्ति इति पूर्वपदस्य दीर्घादेशो न। (वीर) अजति वेद्यं जानाति प्रक्षिपति विनाशयति सर्वाणि दुःखानि वा यस्तत्सम्बुद्धौ। अत्र स्फायितञ्चिवञ्चि० (उणा०२.१२) अनेनाजेरक् प्रत्ययः। (यस्य) स्पष्टार्थः (ते) तव (विभूतिः) विविधमैश्वर्यम् (अस्तु) भवतु (सूनृता) सुष्टु ऋतं यस्यां सा। पृषोदरादी० इति दीर्घत्वं नुडागमश्च॥५॥

अन्वयः-हे गिर्वाहो वीर राधानां पते सभासेनाध्यक्ष विद्वन्! यस्य ते तव सूनृता विभूतिरस्ति तस्य तव सकाशादस्माभिर्गृहीतं स्तोत्रं नोऽस्माकं प्रदाय शुष्मिणेऽस्तु॥५॥

भावार्थ:-अत्र पूर्वस्मान्मन्त्रात् (मदाय) (शुष्मिणे) (न:) इति पदत्रयमनुवर्तते। मनुष्यैर्यः सर्वस्य स्वामी वेदोक्तगुणाधिष्ठानो विज्ञानरतः सत्यैश्वर्यः यथायोग्यन्यायकारी सभाध्यक्ष: सेनापतिर्वा विद्वानस्ति स एवास्माभिायाधीशो मन्तव्य इति।५।

पदार्थ:-हे (गिर्वाहः) जानने योग्य पदार्थों के जानने और सुख-दुःखों के नाश करने वाले तथा (राधानाम्) जिन पृथिवी आदि पदार्थों में सुख सिद्ध होते हैं, उनके (पते) पालन करने वाले सभा वा सेना के स्वामी विद्वान् (यस्य) जिन (ते) आपका (सूनृता) श्रेष्ठता से सब गुण का प्रकाश करने वाला(विभूतिः) अनेक प्रकार का ऐश्वर्य है, सो आप के सकाश से हम लोगों के लिये (स्तोत्रम्) स्तुति (न:) हमारे पूर्वोक्त (मदाय) आनन्द और (शुष्मिणे) बल के लिये (अस्तु) हो॥५॥

भावार्थ:-इस मन्त्र में पिछले तीसरे मन्त्र से (मदाय) (शुष्मिणे) (नः) इन तीन पदों अनुवृत्ति है। हम लोगों को सब का स्वामी जो कि वेदों से परिपूर्ण विज्ञानरत ऐश्वर्ययुक्त और यथायोग्य न्याय करने वाला सभाध्यक्ष वा सेनापति विद्वान् है, उसी को न्यायाधीश मानना चाहिये।॥५॥

पुनरयं कीदृश इत्युपदिश्यते॥

फिर यह सभाध्यक्ष वा सेनापति कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है।।