ऋग्वेद 1.36.2

 जासो अग्नि दधिरे सोवृध हविष्म॑न्तो विधेम ते।

स त्वं नौ अ॒द्य सुमना इहाविता भवा वाजेषु सन्त्य॥२॥

जासःअग्निम्। दधिरेसहःऽवृधम्। हुविष्म॑न्तःविधेम। ते। सः। त्वम्। नः। अद्य। सुऽमनाःदुह। अवता। भव। वाजेषु। सन्त्य॥२॥

पदार्थ:-(जनासः) विद्यासु प्रादुर्भूता मनुष्याः (अग्निम्) सर्वाभिरक्षकमीश्वरम् (दधिरे) धरन्ति। अत्र लडथै लिट। (सहोवृधम्) सहोबलं वर्धयतीति सहोवृत्तम् (हविष्मन्तः) प्रशस्तानि हवींषि दातुमादातुमर्हाणि वस्तूनि विद्यन्ते येषां ते। अत्र प्रशंसार्थे मतुप्। (विधेम) सेवेमहि (ते) तव। अत्र सायणाचार्येण ते त्वामित्युक्तं तन्न सम्भवति द्वितीयैकवचने त्वाऽऽदेशविधानात् (सः) ईश्वरः (त्वम्) सर्वदा प्रसन्नः (न:) अस्माकम् (अद्य) अस्मिन्नहनि (सुमनाः) शोभनं मनो ज्ञानं यस्य सः (इह) अस्मिन् संसारे (अविता) रक्षको ज्ञापक: सर्वासु विद्यासु प्रवेशकः (भवा) अत्र व्यचोऽतस्तिङ इति दीर्घः । (वाजेषु) युद्धेषु (सन्त्य) सन्तौ दाने साधुस्तत्सम्बुद्धौ। अत्र षणुदान इत्यस्माद् बाहुलकादौणादिकस्तिः प्रत्ययस्तत: साध्वर्थे यच्च॥२॥ __

अन्वयः-हे सन्त्येश्वर ! यथा हविष्मन्तो जनासो यस्य ते तवाश्रयं दधिरे तथा तं सहोवृधमग्निं त्वां वयं विधेम स सुमनास्त्वमद्य नोऽस्माकमिह वाजेषु चाविता भव॥२॥

भावार्थ:-मनुष्यैरेकस्याद्वितीयपरमेश्वरस्योपासनेनैव सन्तोषितव्यं नहि विद्वांसः कदाचिद् ब्रह्मस्थानेऽन्यद् वस्तूपास्यत्वेन स्वीकुर्वन्ति। अत एव तेषां युद्धेष्विह कदाचित् पराजयो न दृश्यते। एवं नहि कदाचिदनीश्वरोपासकास्तान् विजेतुं शक्नुवन्ति येषामीश्वरो रक्षकोऽस्ति कुतस्तेषां पराभवः॥२॥

पदार्थ:-हे (सन्त्य) सब वस्तु देनेहारे ईश्वर ! जैसे (हविष्मन्तः) उत्तम देने-लेने योग्य वस्तु वाले (जनासः) विद्या में प्रसिद्ध हुए विद्वान् लोग जिस (ते) आप के आश्रय का (दधिरे) धारण करते हैं, वैसेउन (सहोवृधम्) बल को बढ़ाने वाले (अग्निम्) सब के रक्षक आप को हम लोग (विधेम) सेवन करें (सः) सो (सुमनाः) उत्तम ज्ञान वाले (त्वम्) आप (अद्य) आज (न:) हम लोगों के (इह) संसार और (वाजेषु) युद्धों में (अविता) रक्षक और सब विद्याओं में प्रवेश कराने वाले (भव) हूजिये॥२॥

भावार्थ:-मनुष्यों को एक अद्वितीय परमेश्वर की उपासना ही से सन्तुष्ट रहना चाहिये, क्योंकि विद्वान् लोग परमेश्वर के स्थान में अन्य वस्तु को उपासना भाव से स्वीकार कभी नहीं करते। इसी कारण उनका युद्ध वा इस संसार में कभी पराजय दीख नहीं पड़ता, क्योंकि वे धार्मिक ही होते हैं और इसी से ईश्वर की उपासना नहीं करने वाले उनके जीतने को समर्थ नहीं होते, क्योंकि ईश्वर जिनकी रक्षा करने वाला है, उनका कैसे पराजय हो सकता है।।२।।

___अथ भौतिकाग्निदृष्टान्तेन राजदूतगुणा उपदिश्यन्ते।।

अब अगले मन्त्र में भौतिक अग्नि के दृष्टान्त से राजदूत के गुणों का उपदेश किया है।।