ऋग्वेद 1.36.16

 घनेव विष्व॒ग्वि जह्यरागस्तपुर्जम्भ यो अस्मनुक्।

यो मर्त्यः शिशीत अत्य॒क्तुभिर्मा नः स रिपुरीशत॥१६॥

घनाऽईवा विष्वक्। वि। जहि। अराव्णः। तपुःऽजम्भा यः। अस्मऽधुक्। यः। मर्त्यः। शिशीत। अति। अक्तुऽभिः। मा। नः। सः। रिपुः। ईशत॥ १६॥

पदार्थ:-(घनेव) घनाभिर्यष्टिभिर्यथा घटं भिनत्ति तथा (विष्वक्) सर्वत: (वि) विगतार्थे (जहि) नाशय (अराव्णः) उक्तशत्रून् (तपुर्जम्भ) तप सन्ताप इत्यस्मादौणादिक उसिन् प्रत्ययः, सन्ताप्यन्ते शत्रवो यैस्तानि तषि। जभि नाशन इत्यस्मात् करणे घञ्, जभ्यन्त एभिरिति जम्भान्यायुधानि तपूंष्येव जम्भानि यस्य भवतस्तत्सम्बुद्धौ (यः) मनुष्यः (अस्मधुक्) अस्मान् द्रुह्यति यः सः (यः) (मर्त्यः) मनुष्यः (शिशीते) कृशं करोति। शो तनूकरण इत्यस्माल्लटि विकरणव्यत्ययेन श्यनः स्थाने श्लुरात्मनेपदं बहुलं छन्दसि इत्यभ्यासस्येत्वम्। ई हल्यघोः। (अष्टा०६.४.११३) इत्यनभ्यासस्येकारादेशश्च। (अति) अतिशये (अक्तुभिः) अञ्जन्ति मृत्युं नयन्ति यैस्तैः शस्त्रैः। अञ्जू धातोर्बाहुलकादौणादिकस्तुः प्रत्ययः (मा) निषेधार्थे (न:) अस्मान् (सः) (रिपुः) शत्रुः (ईशतम्) ईष्टां समर्थो भवतु। अत्र लोडर्थे लङ्, बहुलं छन्दसि इति शपो लुक्।।१६।।

अन्वयः-हे तपुर्जाम्भ सेनापते! विष्वक् त्वमराव्णोऽरीन् घनेन विजहि यो मोऽक्तुभिरस्मधुगतिशिशीते स रिपु!ऽस्मान् मेशत।।१६॥

भावार्थ:-अत्रोपमालङ्कारः। सेनापत्यादयो यथा घनेनायः पाषाणादीस्त्रोटयन्ति, तथैव शत्रूणामङ्गानि त्रोटयित्वाऽहर्निशं धार्मिकप्रजापालनतत्पराः स्युर्यतोऽरय एते दुःखयितुन्नो शक्नुयुरिति१६॥

पदार्थ:-हे (तपुर्जाम्भ) शत्रुओं को सताने और नाश करने के शस्त्र बांधने वाले सेनापते! (विष्वक्) सर्वथा सेनादि बलों से युक्त होके आप (अराव्णः) सुखदानरहित शत्रुओं को (घनेव) घन के समान (विजहि) विशेष करके जीत और (यः) जो (मर्त्यः) मनुष्य (अक्तुभिः) रात्रियों से (अस्मधुक्) हमारा द्रोही (अतिशिशीते) अति हिंसा करता हो (सः) सो (रिपुः) वैरी (नः) हम लोगों को पीड़ा देने में (मा) मत (ईशत) समर्थ होवे।।१६।

भावार्थ:-इस मन्त्र में उपमा अलङ्कार है। सेनाध्यक्षादि लोग जैसे लोहा के घन से लोहे पाषाणादिकों को तोड़ते हैं, वैसे ही अधर्मी दुष्ट शत्रुओं के अङ्गों को छिन्न-भिन्न कर दिन-रात धर्मात्मा प्रजाजनों के पालन में तत्पर हों, जिससे शत्रुजन इन प्रजाओं को दुःख देने को समर्थ न हो सकें।॥१६॥

पुनस्तेषां गुणा अग्नि दृष्टान्तेनोपदिश्यते॥

फिर भी इन सभाध्यक्षादि राजपुरुषों के गुण अग्नि के दृष्टान्त से अगले मन्त्र में कहे हैं।