ऋग्वेद 1.36.10

 यमग्नि मेध्यातिथिः कण्व ईध ऋतादधि।

तस्य॒ प्रेषौ दीदियुस्तममा ऋचुस्तम॒ग्नि वर्धयामसि॥११॥

यम्। अग्निम्। मेध्यंऽअतिथिः। कण्वः। ईधे। तात्। अधि। तस्य। प्रा इषः। दीदियुः। तम्। इमाः। ऋचः। तम्। अग्निम्वर्धयामसि॥ ११॥

पदार्थ:-(यम्) (अग्निम्) दाहगुणविशिष्टं सर्वपदार्थछेदकं च (मेध्यातिथिः) पवित्रः पूजकैः शिष्यवगैर्युक्तो विद्वान् (कण्व:) विद्याक्रियाकुशलः (ईधे) दीपयति। अत्र लडथै लिट्। इजादेश्च गुरुमतोऽनृच्छः। (अष्टा०३.१.३६) इति ‘अमन्त्रे' इति प्रतिषेधाद् ‘आम्' निषेधः। इन्धिभवतिभ्यां लिट च। (अष्टा० १.२.६) इति लिट: कित्त्वाद् अनिदिताम्० (अष्टा०६.४.२४) इति नलोपो गुणाभावश्च। (ऋतात्) मेघमण्डलादुपरिष्टादुदकात् (अधि) उपरिभावे (तस्य) अग्नेः (प्र) प्रकृष्टार्थे (इषः) प्रापिका दीप्तयो रश्मयः (दीदियुः) दीयन्ते। दीदयतीति ज्वलतिकर्मसु पठितम्। (निघं०१.१६) दीङ् क्षय इत्यस्माद् व्यत्ययेन परस्मैपदमभ्यासस्य ह्रस्वत्वे वाच्छन्दसि सर्वे विधयो भवन्ति इत्यनभ्यासस्य ह्रस्वः । सायणाचार्येणेदं पदमन्यथा व्याख्यातम्। (तम्) यज्ञस्य मुख्यं साधनम् (इमाः) प्रत्यक्षाः (ऋचः) वेदमन्त्राः विद्युदाख्यम् (अग्निम्) सर्वत्र व्यापकम् (वर्धयामसि) वर्धयामः।।११।।

अन्वयः-मेध्यातिथि: कण्व ऋतादधि यमग्निमीधे तस्येषो प्रदीदियुरिमा ऋचस्तं वर्णयन्ति तमेवाग्निं राजपुरुषा वयं शिल्पक्रियासिद्धये वर्धयामसि॥११॥

भावार्थ:-सभाध्यक्षादिराजपुरुषैर्होत्रादयो विद्वांसो वायवृष्टिशुद्धयर्थं हवनाय यमग्निं दीपयन्ति, यस्य रश्मय ऊर्ध्वं प्रकाशन्ते, यस्य गुणान् वेदमन्त्रा वदन्ति, स राजव्यवहारसाधकशिल्पक्रियासिद्धय एव वर्द्धनीयः॥११॥

पदार्थ:-(मेध्यातिथि:) पवित्र सेवक शिष्यवर्गों से युक्त (कण्वः) विद्यासिद्ध कर्मकाण्ड में कुशल विद्वान् (ऋतादधि) मेघमण्डल के ऊपर से सामर्थ्य होने के लिये (यम्) जिस (अग्निम्) दाहयुक्त सब पदार्थों के काटने वाले अग्नि को (ईधे) प्रदीप्त करता है (तस्य) उस अग्नि के (इषः) घृतादि पदार्थों को मेघमण्डल में प्राप्त करने वाले किरण (प्र) अत्यन्त (दीदियुः) प्रज्वलित होते हैं और (इमाः) ये (ऋचः) वेद के मन्त्र (तम्) जिस अग्नि के गुणों का प्रकाश करते हैं (तम्) उसी (अग्निम्) अग्नि को सभाध्यक्षादि राजपुरुष हम लोग शिल्प क्रियासिद्धि के लिये (वर्धयामसि) बढ़ाते हैं।॥११॥

भावार्थ:-सभाध्यक्षादि राजपुरुषों को चाहिये कि होता आदि विद्वान् लोग वायु वृष्टि के शोधक हवन के लिये जिस अग्नि को प्रकाशित करते हैं, जिसके किरण ऊपर को प्रकाशित होते और जिसके गुणों को वेदमन्त्र कहते हैं, उसी अग्नि को राज्य साधक क्रियासिद्धि के लिये बढ़ावें।।११।___

पुनश्च तेषामेव राजपुरुषाणां गुणा उपदिश्यन्ते।। __

फिर भी अगले मन्त्र में उन्हीं राजपुरुषों के गुणों का उपदेश किया है।