ऋग्वेद 1.34.4

 त्रिव॒र्तिर्यात त्रिर व्रते जने त्रिः सुप्राव्य धेव शिक्षतम्।

त्रिन्धिं वहतमश्विना युवं त्रिः पृक्षौ अस्मे अक्षरैव पिन्वतम्॥४॥

त्रिः। वर्तिः। यातम्। त्रिः। अनुऽव्रते। जनै। त्रिः। सुप्रऽअव्य। त्रेधाऽइव। शिक्षतम्। त्रिः। नान्द्यम्। वहुतम्अश्विनायुवम्त्रिः। पृक्षः। अस्मे इति। अक्षराऽइव। पिन्वतम्॥ ४॥

पदार्थ:-(त्रिः) त्रिवारम् (वर्तिः) वर्त्तन्ते व्यवहरन्ति यस्मिन् मार्गे। हृपिषिरुहिवृति० (उणा०४.१२४)। इत्यधिकरण इप्रत्ययः। अत्र सुपां सुलुग्० इति द्वितीयैकवचनस्य स्थाने सोरादेशः । (यातम्) प्रापयतम् (त्रिः) त्रिवारम् (अनुव्रते) अनुकूलं सत्याचरणं व्रतं यस्य तस्मिन् (जने) यो जनयति बुद्धिं तस्मिन्अत्र पचाद्यच्। (त्रिः) त्रिवारम् (सुप्राव्ये) सुष्टु प्रकृष्टमवितुं प्रवेशितुं योग्यस्तस्मिन् अत्र वाच्छन्दसि सर्वे० इति वृद्धिनिरोधः। (वेधेव) यथा त्रिभिः पाठनज्ञापनहस्तक्रियादिभिः प्रकारेस्तथा। इवेन सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च। (अष्टा०वा०२.१.४) अत्र सायणाचार्येणत्रेधैव त्रिभिरेवप्रकारैरित्येवशब्दोऽशुद्धो व्याख्यातः, पदपाठ इव शब्दस्य प्रत्यक्षत्वात्। (शिक्षतम्) सुशिक्षया विद्यां ग्राहयतम् (त्रिः) त्रिवारम् (नान्द्यम्) नन्दयितुं समर्धयितुं योग्यं शिल्पज्ञानम् (वहतम्) प्रापयतम् (अश्विना) विद्यादाताग्रहीतारावध्व' (युवम्) युवाम् (त्रिः) त्रिवारम् (पृक्षः) पृङ्क्ते येन तत्अत्र पृचीधातोः सर्वधातुभ्योऽसुन्। बाहुलकात्सुडागमश्च। (अस्मे) अस्मान् (अक्षरेव) यथाऽक्षराणि जलानि तथा। अत्र शेश्छन्दसि इति शेर्लोपः । अक्षरमित्युदकनामसु पठितम्। (निघं०१.१२) (पिन्वतम्) प्रापयतम्॥४॥ _

अन्वयः-हे अश्विना! युवं युवामस्मे अस्माकं वर्तिर्मार्ग त्रिर्यातं तथा सुप्राव्येऽनुव्रते जने त्रिर्यातं प्रापयतम्, शिष्याय त्रेधा हस्तक्रियारक्षणचालनज्ञानाढ्यां शिक्षन्नध्यापक इवास्मान् त्रिः शिक्षतमस्मान्नान्यं त्रिर्वहतं त्रिवारं प्रापयतम् यथा नदीतडागसमुद्रादयो जलाशया मेघस्य सकाशादक्षराणि जलानि व्याप्नुवन्ति तथाऽस्मान् पृक्षोविधा सम्पर्क त्रिः पिन्वतम्॥४॥ __

भावार्थ:-अत्रोपमालङ्कारौ। शिल्पविद्याविदां योग्यतास्ति विद्या चिकीर्षुननुकूलान् बुद्धिमतो जनान् हस्तक्रियाविद्यां पाठयित्वा पुनः पुनः सुशिक्ष्य कार्यसाधनसमर्थान् सम्पादयेयुः। ते चैतां सम्पाद्य यथावच्चातुर्यपुरुषार्थाभ्यां बहून् सुखोपकारान् गृह्णीयुः॥४॥

पदार्थ:-हे (अश्विना) विद्या देने वा ग्रहण करने वाले विद्वान् मनुष्यो! (युवम्) तुम दोनों (अस्मे) हम लोगों के (वर्तिः) मार्ग को (त्रिः) तीन वार (यातम्) प्राप्त हुआ करो। तथा (सुप्राव्ये) अच्छे प्रकार प्रवेश करने योग्य (अनुव्रते) जिसके अनुकूल सत्याचरण व्रत है उस (जने) बुद्धि के उत्पादन करने वाले मनुष्य के निमित्त (त्रिः) तीन वार (यातम्) प्राप्त हूजिये और शिष्य के लिये (वेधेव) तीन प्रकार अर्थात् हस्तक्रिया, रक्षा और यान चालन के ज्ञान को शिक्षा करते हुए अध्यापक के समान (अस्मे) हम लोगों को (त्रिः) तीन वार (शिक्षतम्) शिक्षा और (नान्द्यम्) समृद्धि होने योग्य शिल्प ज्ञान को (त्रिः) तीन बार (वहतम्) प्राप्त करो और (अक्षरेव) जैसे नदी, तालाब और समुद्र आदि जलाशय मेघ के सकाश से जल को प्राप्त होते हैं, वैसे हम लोगों को (पृक्षः) विद्यासम्पर्क को (त्रिः) तीन वार (पिन्वतम्) प्राप्त करो॥४॥

भावार्थ:-इस मन्त्र में दो उपमालङ्कार हैं। शिल्प विद्या के जानने वाले मनुष्यों को योग्य है कि विद्या की इच्छा करने वाले अनुकूल बुद्धिमान् मनुष्यों को पदार्थ विद्या पढ़ा और उत्तम-उत्तम शिक्षा वार-वार देकर कार्यों को सिद्ध करने में समर्थ करें और उनको भी चाहिये कि इस विद्या को सम्पादन करके यथावत् चतुराई और पुरुषार्थ से सुखों के उपकारों को ग्रहण करें।॥४॥

पुनस्तौ कि साधकावित्युपदिश्यते।

फिर वे किस कार्य के साधक है, इस विषय का उपदेश अगले मन्त्र में किया है।