ऋग्वेद 1.34.1

 अथास्य द्वादशर्चस्य चतुस्त्रिंशस्य सूक्तस्य हिरण्यस्तूप आङ्गिरस ऋषिःअश्विनौ देवते। १, ६

विराड् जगती। २,३,७,८, निवृज्जगती५,१०,११ जगती छन्दः। निषादः स्वरः। ४ भुरिक्

त्रिष्टुप्। १२ निवृत्रिष्टुप् छन्दः। धैवतः स्वरः। ९ भुरिक् पङ्क्तिश्छन्दः। पञ्चमः स्वरः॥

तत्रादिमेन मन्त्रेणाश्विदृष्टान्तेन शिल्पिगुणा उपदिश्यन्ते॥

अब चौतीसवें सूक्त का आरम्भ है। उसके पहिले मन्त्र में अश्वि के दृष्टान्त से कारीगरों के गुणों ___ का उपदेश किया है

त्रिश्चिन्नो अ॒द्या भवतं नवेदसा विभुर्वा याम उत रातिरश्विना। युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः॥१॥ त्रिः। चित्। नः। अद्या भवतम्। नवेदसा। विऽभुः। वाम्। यामः। उता रातिः। अश्विना। युवोः। हि। यन्त्रम्। हिम्याऽइव। वाससः। अभिऽआयंसेन्या। भवतम्। मनीषिऽभिः॥१॥

पदार्थ:-(त्रिः) त्रिवारम् (चित्) एव (न:) अस्माकम् (अद्य) अस्मिन्नहनि। निपातस्य च इति दीर्घः(भवतम्) (नवेदसा) न विद्यते वेदितव्यं ज्ञातव्यमवशिष्टं ययोस्तौ विद्वांसी। नवेदा इति मेधाविनामसु पठितम्। (निघ०३.१५) (विभुः) सर्वमार्गव्यापनशीलः (वाम्) युवयोः (यामः) याति गच्छति येन स यामो रथः (उत) अप्यर्थे (रातिः) वेगादीनां दानम् (अश्विना) स्वप्रकाशेन व्यापिनौ सूर्याचन्द्रमसाविव सर्वविद्याव्यापिनौ (युवोः) युवयोः । अत्र वा छन्दसि सर्वे विधयो भवन्ति इति ओसि च (अष्टा०७.३.१०४) इत्येकारादेशो न भवति (हि) यत: (यन्त्रम्) यन्त्र्यते यन्त्रयन्ति संकोचयन्ति विलिखन्ति चालयन्ति वा येन तत् (हिम्याइव) हेमन्ततॊ भवा महाशीतयुक्ता रात्रय इव। भवेश्छन्दसि (अष्टा०४.४.११०) इति यत्। हिम्येति रात्रिनामसु पठितम्। (निघं०१.७) हन्तेर्हि च। (उणा०३.११६) इति हन् धातोर्मक् ह्यादेशश्च। (वाससः) वसन्ति यस्मिन् तद्वासो दिनं तस्य मध्ये। दिवस उपलक्षणेन रात्रिरपि ग्राह्या (अभ्यायंसेन्या) आभिमुख्यतया समन्तात् यम्येते गृह्यते यौ तौ। अत्र सुपां सुलुग्० इत्याकारादेशः। अभ्याङ्पूर्वाद् यमधातोर्बाहुलकादौणादिकः सेन्यः प्रत्ययः(भवतम्) (मनीषिभिः) मेधाविभिर्विद्वद्भिः शिल्पिभिः। मनीषिति मेधाविनामसु पठितम्। (निघ०३.१५)॥१॥ __

अन्वयः-हे परस्परमुपकारिणावभ्यायंसेन्या नवेदसावश्विनौ! युवां मनीषिभिः सह दिनैः सह सखायो शिल्पिनौ हिम्या इव नोऽस्माकमद्यास्मिन् वर्तमानेऽह्नि शिल्पकार्यसाधको भवतं हि यतो वयं युवोः सकाशाद् यन्त्रं संसाध्य यानसमूहं चालयेम, येन नोऽस्माकं वाससो रातिः प्राप्येत उतापि वां युवयोः सकाशाद् विभुर्यामो रथश्च प्राप्तः सन्नस्मान् देशान्तरं सुखेन त्रिस्त्रिवारं गमयेदतो युष्मत्सङ्गं कुर्याम॥१॥

भावार्थ:-अत्रोपमालङ्कारः। मनुष्यैर्यथा रात्रिदिवसयोः क्रमेण सङ्गतिवर्त्तते तथैव यन्त्रकलानां क्रमेण सङ्गतिः कार्या, यथा विद्वांसः पृथिवीविकाराणां यानकलाकीलयन्त्रादिकं रचयित्वा तेषां भ्रामणेनतत्र जलाग्न्यादिसम्प्रयोगेण भूसमुद्राकाशगमनार्थानि यानानि साध्नुवन्ति, तथैव मयापि साधनीयानि नैवैतद्विद्यया विना दारिद्रयक्षयः श्रीवृद्धिश्च कस्यापि सम्भवति तस्मादेतद्विद्यायां सर्वेर्मनुष्यैरत्यन्तः प्रयत्नः कर्तव्यः। यथा मनुष्या हेमन्त” शरीरे वस्त्राणि सम्बध्नन्ति, तथैव सर्वतः कीलयन्त्रकलादिभिः यानानि सम्बन्धनीयानीति॥१॥

पदार्थ:-हे परस्पर उपकारक और मित्र (अभ्यायंसेन्या) साक्षात् कार्यसिद्धि के लिये मिले हुए (नवेदसा) सब विद्याओं के जानने वाले (अश्विना) अपने प्रकाश से व्याप्त सूर्य चन्द्रमा के समान सब विद्याओं में व्यापी कारीगर लोगो! आप (मनीषिभिः) सब विद्वानों के साथ दिनों के साथ (हिम्याइव) शीतकाल की रात्रियों के समान (नः) हम लोगों के (अद्य) इस वर्तमान दिवस में शिल्पकार्य के साधक (भवतम्) हूजिये (हि) जिस कारण (युवोः) आपके सकाश से (यन्त्रम्) कलायन्त्र को सिद्ध कर यानसमूह को चलाया करें जिससे (न:) हम लोगों को (वाससः) रात्रि, दिन, के बीच (रातिः) वेगादि गुणों से दूर देश को प्राप्त होवे (उत) और (वाम्) आपके सकाश से (विभुः) सब मार्ग में चलने वाला (यामः) रथ प्राप्त हुआ हम लोगों को देशान्तर को सुख से (त्रिः) तीन वार पहुंचावे, इसलिये आप का सङ्ग हम लोग करते हैं।।१॥

भावार्थ:-इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये जैसे रात्रि वा दिन की क्रम से सङ्गति होती है, वैसे सङ्गति करें जैसे विद्वान् लोग पृथिवी विकारों के यान, कला, कील और यन्त्रादिकों को रचकर उनके घुमाने और उसमें अग्नयादि के संयोग से भूमि समुद्र वा आकाश में जाने-आने के लिये यानों को सिद्ध करते हैं। वैसे ही मुझ को भी विमानादि यान सिद्ध करने चाहिये। क्योंकि इस विद्या के विना किसी के दारिद्रय का नाश वा लक्ष्मी की वृद्धि कभी नहीं हो सकतीइससे इस विद्या में सब मनुष्यों को अत्यन्त प्रयत्न करना चाहिये। जैसे मनुष्य लोग हेमन्त ऋतु में वस्त्रों को अच्छे प्रकार धारण करते हैं, वैसे ही सब प्रकार कील कला यन्त्रादिकों से यानों को संयुक्त रखना चाहिये।।१।___

पुनस्ताभ्यां तत्र किं किं साधनीयमित्युपदिश्यते॥

फिर उनसे क्या-क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।।