ऋग्वेद 1.33.8

 चक्राणास: परीणहं पृथिव्या हिरण्येन मणिना शुभमानाः।

न हिन्वानासस्तितिरुस्त इन्द्रं पर स्पशो अदात् सूर्येण।। ८॥

चक्राणासः। परिऽनहम्। पृथिव्याः। हिरण्येन। मणिना। शुम्भमानाः। ना हिन्वा॒नासः। तितिरुः। ते। इन्द्रम्। परि। स्पर्शः। अधात्। सूर्येण।। ८॥

पदार्थ:-(चक्राणासः) भृशं युद्धं कुर्वाणाः (परीणहम्) परितस्सर्वतः प्रबन्धनं सुखाच्छादकत्वेन व्यापनं वा। णह बधन इत्यस्मात् क्विप् च इति क्विप् नहिवृति० (अष्टा०६.३.११६) अनेनादेदीर्घः । (पृथिव्याः) भूमे राज्यस्य (हिरण्येन) न्यायप्रकाशेन सुवर्णादिधातुमयेन वा (मणिना) आभूषणेन (शुम्भमानाः) शोभायुक्ताः। (न) निषेधार्थे (हिन्वानासः) सुखं सम्पादयन्तः (तितिरुः) प्लवन्त उल्लङ्घयन्ति। अत्र लडथं लिट्। (ते) शत्रवो दुष्टा मनुष्याः (इन्द्रम्) सबलं सेनाध्यक्षम् (परि) सर्वतो भावे (स्पशः) ये स्पशन्ति ते। अत्र क्विप् प्र०। (अदधात्) दधाति। अत्र लडथै लङ्। (सूर्येण) सवितृमण्डलेनेव।।८॥

अन्वयः-यथा यान् सूर्यः पर्य्यदधात् परिदधाति ते वृत्रावयवा घनाः सूर्यस्य प्रकाशं स्पशो बाधमानाः पृथिव्याः परीणहं चक्राणासो हिरण्येन मणिनेव सूर्येण शुम्भमाना हिन्वानास इन्द्रं न तितिरुन प्लवन्ते नोल्लङ्घयन्ति तथा स्वसेनाध्यक्षादीञ्जनाँञ्छत्रवो बाधितुं समर्था यथा न स्युस्तथा सर्वेरनुष्ठैयम्॥८॥

भावार्थ:-अत्र वाचकलुप्तोपमालङ्कारः। यथा परमात्मना सूर्येण सह प्रकाशाकर्षणादीनि कर्माणि निबद्धानि तथैव विद्याधर्मन्यायशूरवीरसेनादिसामग्रीप्राप्तेन पुरुषेण सह पृथिवीराज्यं नियोजितमिति॥८॥ ___

पदार्थ:-जैसे जिनको सूर्य्य (पर्य्यदधात्) सब ओर से धारण करता है (ते) वे मेघ के अवयव बादल सूर्य के प्रकाश को (स्पशः) बाँधने वाले (पृथिव्याः) पृथिवी को (परीणहम्) चौतर्फी घेरे हुए के समान (चक्राणास:) युद्ध करते हुए (हिरण्येन) प्रकाशरूप (मणिना) मणि से जैसे (सूर्येण) सूर्य के तेज से (शुम्भमानाः) शोभायमान (हिन्वानासः) सुखों को सम्पादन करते हुए (इन्द्रम्) सूर्यलोक को (न) नहीं (तितिरुः) उल्लङ्घन कर सकते हैं, वैसे ही सेनाध्यक्ष अपने धार्मिक शूरवीर आदि को शत्रुजन जैसे जीतने को समर्थ न हों, वैसा प्रयत्न सब लोग किया करें।।८।।

भावार्थ:-इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे परमेश्वर ने सूर्य के साथ प्रकाश आकर्षणादि कर्मों का निबन्धन किया है, वैसे ही विद्या, धर्म, न्याय, शूरवीरों की सेनादि सामग्री को प्राप्त हुए पुरुष के साथ इस पृथिवी के राज्य को नियुक्त किया है।॥८॥

पुनरिन्द्रस्य कृत्यमुपदिश्यते॥

फिर अगले मन्त्र में इन्द्र के कृत्य का उपदेश किया है।।