ऋग्वेद 1.33.6

 अयुयुत्सन्ननव॒द्यस्य॒ सेनामांतयन्त क्षितो नवग्वाः।

वृषायुधो न वो निरष्टाः प्रवद्भिरिचितयन्त आयन्॥६॥

अयुयुत्सन्अनव॒द्यस्य। सेनाम्। अर्यातयन्त। क्षितयः। नवऽग्वाः। वृषऽयुधः। न। वर्धयः। नि:ऽअष्टाःप्रवत्ऽभिःइन्ात्। चितयन्तः। आयन्॥६॥

पदार्थ:-(अयुयुत्सन्) युद्धेच्छां कुर्युः। अत्र लिडर्थे लङ्। व्यत्ययेन परस्मैपदं च (अनवद्यस्य) सद्गुणैः प्रशंसनीयस्य सेनाध्यक्षस्य (सेनाम्) चतुरङ्गिणी सम्पाद्य (अपातयन्त) सुशिक्षया प्रयत्नवती संस्कुर्वन्तु (क्षितयः) क्षियन्ति क्षयं प्राप्नुवन्ति निवसन्ति ये ते मनुष्याः। क्षितय इति मनुष्यनामसु पठितम्(निघं०२.३) क्षि निवासगत्योरर्थयोर्वर्त्तमानाद् धातो: क्तिच् क्तौ च संज्ञायाम्। (अष्टा०३.३.१७४) अनेन क्तिच्(नवग्वाः) नवीनशिक्षाविद्याप्राप्तः प्रापयितारश्च। नवगतयो नवनीतगतयो वा। (निरु०११.१९) (वृषायुधः) ये वृषेण वीर्यवता शूरवीरेण सह युध्यन्ते ते। वृषोपपदे क्विप् च इति क्विप्। अन्येषामपि दृश्यते इति दीर्घः(न) इव (वध्रायः) ये वध्यन्ते निर्वीर्या नपुंसका वीर्य्यहीनास्ते (निरष्टाः) ये नितरां अश्यन्ते व्याप्यन्ते शत्रुभिर्बलेन ते (प्रवद्भिः) ये नीचमार्गः प्रवन्ते प्लवन्ते तैः (इन्द्रात्) शूरवीरात् (चितयन्तः) धनुर्विद्यया प्रहारादिकं संजानन्तः (आयन्) ईयुः। अत्र लिङर्थे लङ्॥६॥ _

_अन्वयः-हे नवग्वा वृषायुधश्चितयन्तः क्षितयो मानुषा! भवन्तो यस्यानवद्यस्य सेनामयातयन्त दुष्टैः शत्रुभिः सहायुयुत्सन् यस्मादिन्द्रात् सेनाध्यक्षात् वध्रयो नेव शत्रवश्चितयन्तो निरष्टाः सन्तः प्रवद्भिर्मार्गेरायन् पलाय(स्तं सेनाध्यक्षं स्वीकुर्वन्तु॥६॥

भावार्थ:-अत्रोपमालङ्कारः। ये मानवाः शरीरात्मबलयुक्तं शूरवीरं धार्मिकं मनुष्यं सेनाध्यक्ष कृत्वा सर्वथोत्कृष्टां सेनां सम्पाद्य यदा दुष्टैः सह युद्धः कुर्वन्ति, तदा यथा सिंहस्य समीपादजा वीरस्य समीपाद्भीरवः सूर्यस्य प्रतापाद् वृत्रावयवा नश्यन्ति, तथा तेषां शत्रवो नष्टसुखादर्शितपृष्ठा इतस्ततः पलायन्ते। तस्मात्सर्वैमनुष्यरीदृशं सामर्थ्य सम्पाद्य राज्यं भोक्तव्यमिति॥६॥

पदार्थ:-हे (नवग्वाः) नवीन-नवीन शिक्षा वा विद्या के प्राप्त करने और कराने (वृषायुधः) अतिप्रबल शत्रुओं के साथ युद्ध करने (चितयन्तः) युद्ध विद्या से युक्त (क्षितयः) मनुष्य लोगो! आप (अनवद्यस्य) जिस उत्तम गुणों से प्रशंसनीय सेनाध्यक्ष की (सेनाम्) सेना को (अयातयन्त) उत्तम शिक्षा से यत्नवाली करके शत्रुओं के साथ (अयुयुत्सन्) युद्ध की इच्छा करो, जिस (इन्द्रात्) शूरवीर सेनाध्यक्ष से (वध्यः) निर्बल नपुंसकों के (न) समान शत्रुलोग (निरष्टाः) दूर-दूर भागते हुए (प्रवद्भिः) पलायन योग्य मार्गों से (आयन्) निकल जावें, उस पुरुष को सेनापति कीजिये॥६॥

भावार्थ:-इस मन्त्र में उपमालङ्कार है। जो मनुष्य शरीर और आत्मबल वाले शूरवीर धार्मिक मनुष्य को सेनाध्यक्ष और सर्वथा उत्तम सेना को सम्पादन करके जब दुष्टों के साथ युद्ध करते हैं, तभी जैसे सिंह के समीप बकरी और वीर मनुष्य के समीप से भीरु मनुष्य और सूर्य के ताप से मेघ के अवयव नष्ट होते हैं, वैसे ही उक्त वीरों के समीप से शत्रु लोग सुख से रहित और पीठ दिखाकर इधरउधर भाग जाते हैं। इससे सब मनुष्यों को इस प्रकार का सामर्थ्य सम्पादन करके राज्य का भोग सदा करना चाहिये॥६॥

पुनरिन्द्रशब्देन शूरवीरकर्त्तव्यमुपदिश्यते॥

फिर अगले मन्त्र में इन्द्र शब्द से शूरवीर के काम का उपदेश किया है।