ऋग्वेद 1.32.7

 अपादहस्तो अपृतन्यदिन्द्रमास्य॒ वज्रमधि सानौ जघान।

वृष्णो वधिः प्रति॒मानं बुभूषन् पुरुत्रा वृत्रो अंशय॒द् व्यस्तः॥७॥

अपात्अहस्तः। अपृत॒न्यत्। इन्द्रम्। आअस्यवज्रम्अधि। सानौजघान। वृष्णः। वधिः। प्रति॒िऽमानम्। बुभूषन्। पुरुऽत्रा। वृत्रः। अशयत्। विऽअस्तः॥७॥

पदार्थः-(अपात्) अविद्यमानौ पादौ यस्य सः (अहस्तः) अविद्यमानौ हस्तौ यस्य सः (अपृतन्यत्) आत्मनः पृतनां युद्धमिच्छतीति। अत्र कव्यध्वरपृतनस्य। (अष्टा०७.४.३९) इत्याकारलोपः। (इन्द्रम्) सूर्यलोकम् (आ) समन्तात् (अस्य) वृत्रस्य (वज्रम्) स्वकिरणाख्यम् (अधि) उपरि (सानौ) अवयवे (जघान) हतवान् (वृष्णः) वीर्यसेक्तुः पुरुषस्य (वधिः) वध्यते स वधिः। निर्वीर्यो नपुंसकमिव। अत्र बन्धधातोर्बाहुलकादौणादिकः क्रिन् प्रत्ययः। (प्रतिमानम्) सादृश्यं परिमाणं वा (बुभूषन्) भवितुमिच्छन् (पुरुत्रा) बहुषु देशेषु पतितः सन्। अत्र देवमनुष्यपुरुष० (अष्टा०५.४.५६) इति त्रा प्रत्ययः। (वृत्रः) मेघः (अशयत्) शयितवान्। व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति शपो लुङ् न। (व्यस्तः) विविधतया प्रक्षिप्तः।।७।

अन्वयः-हे सर्वसेनास्वार्मिंस्त्वं यथा वृत्रो वृष्णः प्रतिमानं बुभूषन् वधिरिवयमिन्द्रं प्रत्यपृतन्यदात्मनः पृतनामिच्छंस्तस्यास्य वृत्रस्य सानावधि शिखराकारघनानामुपरीन्द्रस्सूर्यलोको वज्रमाजघानेतेन हतः सन् वृत्रोऽपादहस्तो व्यस्त: पुरुत्राशयद् बहुषु भूमिदेशेषु शयान इव भवति तथैवैवं भूतान् शत्रून् भित्त्वा छित्त्वा सततं विजयस्व॥७॥

भावार्थ:-अत्र वाचकलुप्तोपमालङ्कारः। यथा कश्चिन्निर्बलो बलवता सह युद्धं कर्तुं प्रवर्तेत, तथैव वृत्रो मेघः सूर्येण सहयुद्धकारीव प्रवर्त्तते। यथान्ते सूर्येण छिन्नो भिन्नः सन् पराजितः पृथिव्यां पतति, तथैव यो धार्मिकेण राज्ञा सह योद्धं प्रवर्तेत तस्यापीदृश्येव गति: स्यात्॥७॥ __

पदार्थ:-हे सब सेनाओं के स्वामी! आप (वृत्रः) जैसे मेघ (वृष्णः) वीर्य सींचने वाले पुरुष की (प्रतिमानम्) समानता को (बुभूषन्) चाहते हुए (वधिः) निर्बल नपुंसक के समान जिस (इन्द्रम्) सूर्यलोक के प्रति (अपृतन्यत्) युद्ध के लिये इच्छा करने वाले के समान (अस्य) इस मेघ के (सानौ) (अधि) पर्वत के शिखरों के समान बादलों पर सूर्य्यलोक (वज्रम्) अपने किरण रूपी वज्र को (आ जघान) छोड़ता है, उससे मरा हुआ मेघ (अपादहस्तः) पैर-हाथ कटे हुए मनुष्य के तुल्य (व्यस्तः) अनेक प्रकार फैला पड़ा हुआ (पुरुत्रा) अनेक स्थानों में (अशयत्) सोता सा मालूम देता है, वैसे इस प्रकार के शत्रुओं को छिन्न-भिन्न कर सदा जीता कीजिये।।७॥ 

भावार्थ:-इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे कोई निर्बल पुरुष बड़े बलवान् के साथ युद्ध चाहे, वैसे ही वृत्र मेघ सूर्य के साथ प्रवृत्त होता है और जैसे अन्त में वह मेघ सूर्य से छिन्न-भिन्न होकर पराजित हुए के समान पृथिवी पर गिर पड़ता है, वैसे जो धर्मात्मा बलवान् पुरुष क संग लड़ाई को प्रवृत्त होता है, उसकी भी ऐसी ही दशा होती है।।७।

___पुनस्तौ परस्परं किं कुरुत इत्युपदिश्यते॥

फिर वे दोनों परस्पर क्या करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है।