ऋग्वेद 1.32.11

 दासपत्नीरहिंगोपा अतिष्ठन्निरुद्धा आपः पणिनैव गावः।

अपां बिलमपिहितं यदासीद् वृत्रं जघन्वाँ अप तद्ववार॥११॥

दासर्पऽत्नीः। अहिंऽगोपाः। अतष्ठन्। निऽरुद्धाः। आपः। पणिनाऽइवा गावः। अ॒पाम्। बिलम्। अपिहितम्। यत्। आसीत्। वृत्रम्। जघन्वान्। अप। तत्। ववार॥ ११॥

पदार्थ:-(दासपत्नी:) दास आश्रयदाता पतिर्यासां ताः। अत्र सुपां सुलुग्० इति पूर्वसवर्णादेशः। (अहिगोपाः) अहिना मेघेन गोपा गुप्ता आच्छादिताः (अतिष्ठन्) तिष्ठन्ति। अत्र वर्तमाने लङ्। (निरुद्धाः) संरोधं प्रापिताः (आपः) जलानि (पणिनेव) गोपालेन वणिग्जनेनेव (गाव:) पशवः (अपाम्) जलानाम् (बिलम्) गर्त्तम् (अपिहितम्) आच्छादितम् (यत्) पूर्वोक्तम् (आसीत्) अस्ति। अत्र वर्तमाने लङ्। (वृत्रम्) सूर्यप्रकाशावरकं मेघम् (जघन्वान्) हन्ति। अत्र वर्तमाने लिट्। (अप) दूरीकरणे (तत्) द्वारम् (ववार) वृणोत्युद्धाटयति। अत्र वर्तमाने लिट्। यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे-दासपत्नीर्दासाधिपत्न्यः। दासो दस्यतेः, उपदासयति कर्माणि। अहिगोपा अतिष्ठन्। अहिना गुप्ताः। अहिरयनात्। एत्यन्तरिक्षे। अयमपीतरोऽहिरेतस्मादेव। निर्हसितोपसर्गः। आहन्तीतिनिरुद्धा आपः पणिनेव गावःपणिर्वणिग्भवति। पणि: पणनात्। वणिक् पण्यं नेनक्ति। अपां बिलमपिहितं यदासीत्। बिलं भरं भवति बिभर्तेः। वृत्रं जनिवान्। अपववार। (निरु०२.१७)॥११॥ __

_अन्वयः-हे सभापते! यथा पणिनेव गावो दासपत्न्योऽहिगोपा येन वृत्रेण निरुद्धा आपोऽतिष्ठन् तिष्ठन्ति तासामपां यद्मिलमपिहितमासीदस्ति तं सविता जघन्वान् हन्ति हत्वा तज्जलगमनद्वारमपववारापवृणोत्युद्धाटयति तथैव दुष्टाचाराञ्छन्निरुध्य न्यायद्वारं प्रकाशितं रक्ष।।११।।

भावार्थ:-अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा गोपालः स्वकीया गाः स्वाभीष्टे स्थाने निरुणद्धि पुनरिं चोद्धाट्य मोचयति, यथा वृत्रेण मेघेन स्वकीयमण्डलेऽपां द्वारमावृत्य ता वशं नीयन्ते, यथा सूर्यस्तं मेघं ताडयति तज्जलद्वारमपावृत्यापो विमोचयति तथैव राजपुरुष शत्रून्निरुध्य सततं प्रजाः पालनीयाः।।२१॥

पदार्थ:-हे सभापते! (पाणिनेव) गाय आदि पशुओं के पालने और (गाव:) गौऔं को यथायोग्य स्थानों में रोकने वाले के समान (दासपत्नी:) अति बल देने वाला मेघ जिनका पति के समान और(अहिगोपाः) रक्षा करने वाले हैं वे (निरुद्धाः) रोके हुए (आपः) जल (अतिष्ठन्) स्थित होते हैं, उन (अपाम्) जलों का (यत्) जो (बिलम्) गर्त अर्थात् एक गाढ़े के समान स्थान (अपिहितम्) ढांप सा रक्खा (आसीत्) है, उस (वृत्रम्) मेघ को सूर्य (जघन्वान्) मारता है, मारकर (तत्) उस जल की (अपववार) रुकावट तोड़ देता है, वैसे आप शत्रुओं को दुष्टाचार से रोक के न्याय अर्थात् धर्ममार्ग को प्रकाशित रखिये॥११॥

भावार्थ:-इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे गोपाल अपनी गौओं को अपने अनुकूल स्थान में रोक रखता और फिर उस स्थान का दरवाजा खोल के निकाल देता है और जैसे मेघ अपने मण्डल में जलों का द्वार रोक के उन जलों को वश में रखता है, वैसे सूर्य उस मेघ को ताड़ना देता और उस जल की रुकावट को तोड़ के अच्छे प्रकार उसे बरसाता है, वैसे ही राजपुरुषों को चाहिये कि शत्रुओं को रोककर प्रजा का यथायोग्य पालन किया करें॥११॥

पुनस्तौ परस्परं कि कुरुत इत्युपदिश्यते।

फिर वे दोनों परस्पर क्या करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है।