ऋग्वेद 1.31.3

 त्वम॑ग्ने प्रथमो मातरिश्चन आविर्भव सुक्रतूया विवस्वते।

अरैजेतां रोदसी होतृवर्येऽसो रमयजो महो वसो॥३॥

त्वम्अग्नेप्रथमः। मातरिश्वने। आविःभव। सुक्रतुऽया। विवस्वते। अरैजेताम्। रोद॑सी इतिहोतृऽवूर्य असनोः। भारम्। अय॑जः। महः। वो इति॥३॥ __

पदार्थः-(त्वम्) ईश्वरः सभाध्यक्षो वा (अग्ने) विज्ञापक (प्रथमः) कारणरूपेणाऽनादिर्वा कार्येष्वादिमः (मातरिश्वने) यो मातर्याकाशे श्वसिति सोऽयं मातरिश्वा वायुस्तत्प्रकाशाय (आवि:) प्रसिद्धार्थे (भव) भावय (सुक्रतूया) शोभनः क्रतुः प्रज्ञाकर्म वा यस्मात् तेनअत्र सुपां सुलुग्० इति याडादेशः। (विवस्वते) सूर्यलोकाय (अरेजेताम्) चलतः। भ्यसते रेजत इति भयवेपनयोः। (निरु०३.२१) (रोदसी) द्यावापृथिव्यौ। रोदसी इति द्यावापृथिवीनामसु पठितम्। (निघं०३.३०) (होतृवूर्य) होतॄणां स्वीकर्त्तव्ये। अत्र व वरणे इत्यस्माद्बाहुलकादौणादिकः क्यथ् प्रत्ययः। उदोष्ठ्यपूर्वस्य। (अष्टा०७.१.१०२) इत्यकारस्योकारः। हलि च इति दीर्घश्च। (असनोः) हिंस्याः (भारम्) (अयजः) सङ्गमयसि (महः) महान्तम् (वसो) वासयति सर्वान् यस्तत्सम्बुद्धौ।।३॥

अन्वयः-हे अग्ने जगदीश्वर विद्वन् वा! प्रथमस्त्वं येन सुक्रतूया मातरिश्वना होतृवूर्ये रोदसी द्यावापृथिव्यावरेजेतां तस्मै मातरिश्वने विवस्वते चाविर्भवैतौ प्रकटीभावय। हे वसो! याभ्यां महो भारमयजो यजसि तौ नो बोधय॥३॥

भावार्थ:-कारणरूपोऽग्निः स्वकारणाद् वायुनिमित्तेन सूर्याकृतिर्भूत्वा तमो हत्त्वा पृथिवीप्रकाशौ धरति, स यज्ञशिल्पहेतुर्भूत्वा कलायन्त्रेषु प्रयोजितः सन् महाभारयुक्तान्यपि यानानि सद्यो गमयतीति।।३॥ ___

पदार्थ:-हे (अग्ने) परमात्मन् वा विद्वन्! (प्रथमः) अनादि स्वरूप वा समस्त कार्यों में अग्रगन्ता (त्वम्) आप जिस (सुक्रतूया) श्रेष्ठ बुद्धि और कर्मों को सिद्ध कराने वाले पवन से (होतृवूर्ये) होताओं को ग्रहण करने योग्य (रोदसी) विद्युत् और पृथिवी (अरेजेताम्) अपनी कक्षा में घूमा करते हैं, उस (मातरिश्वने) अपनी आकाश रूपी माता में सोने वाले पवन वा (विवस्वते) सूर्यलोक के लिये उनको (आविः भव) प्रकट कराइये। हे (वसो) सबको निवास करानेहारे! आप शत्रुओं का (असनोः) विनाश कीजिये, जिनसे (महः) बड़े-बड़े (भारम्) भारयुक्त यान को (अयजः) देश-देशान्तर में पहुंचाते हो, उनका बोध हमको कराइये।।३।____

भावार्थ:-कारणरूप अग्नि अपने कारण और वायु के निमित्त से सूर्य रूप से प्रसिद्ध तथा अन्धकार विनाश करके पृथिवी वा प्रकाश का धारण करता है, वह यज्ञ वा शिल्पविद्या के निमित्त से कला यन्त्रों में संयुक्त किया हुआ बड़े-बड़े भारयुक्त विमान आदि यानों को शीघ्र ही देश-देशान्तर में पहुंचाता है।॥३॥

पुनः स ईश्वरः कीदृश इत्युपदिश्यते।

। फिर वह ईश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है।