ऋग्वेद 1.31.17

 मनुष्वद॑ग्ने अङ्गिरस्वदंङ्गिरो ययाति॒िवत्सदने पूर्ववच्छंचे

अच्छे याह्या वहा दैव्यं जनमा सदिय बर्हिषि यक्षि च प्रियम्॥१७॥

मनुष्वत्। अग्नेअङ्गिरस्वत्। अङ्गिरः। यातऽवत्। सर्दने। पूर्वऽवत्। शुचे। अच्छ। याहि। आ। वहदैव्यम्जनम्। आ। सादय। बर्हिषि। यक्षिा च। प्रियम्।१७॥

पदार्थ:-(मनुष्वत्) यथा मनुष्या गच्छन्ति तद्वत् (अग्ने) सर्वाभिगन्तः सभेश (अङ्गिरस्वत्) यथा शरीरे प्राणा गच्छन्त्यागच्छन्ति तद्वत् (अङ्गिरः) पृथिव्यादीनामङ्गानां प्राणवद्धारक (ययातिवत्) यथा प्रयत्नवन्तः पुरुषाः कर्माणि प्राप्नुवन्ति प्रापयन्ति च तद्वत्। अत्र यती प्रयत्न इत्यस्मादौणादिक इन् प्रत्ययः स च बाहुलकाण्णित् सन्वच्च। इदं सायणाचार्येण भूतपूर्वस्य कस्यचिद् ययाते राज्ञः कथासम्बन्धे व्याख्यातं तदनजर्यम् (सदने) सीदन्ति जना यस्मिंस्तस्मिन् (पूर्ववत्) यथा पूर्वे विद्वांसो विद्यादानार्थगच्छन्त्यागच्छन्ति तद्वत् (शुचे) पवित्रकारक (अच्छ) श्रेष्टार्थे (याहि) प्राप्नुहि (आ) समन्तात् (वह) प्रापय। अत्र व्यचोऽतस्तिङ इति दीर्घः(दैव्यम्) देवेषु विद्वत्सु कुशलस्तम् (जनम्) मनुष्यम् (आ) आभिमुख्ये (सादय) अवस्थापय (बर्हिषि) उत्तमे मोक्षपदेऽन्तरिक्षे वा (यक्षि) याजय वा। अत्र सामान्यकाले लुङडभावश्च। (च) (प्रियम्) सर्वाञ्जनान् प्रीणन्तम्।।१७।। ___

अन्वयः-हे शुचेऽङ्गिरोऽग्ने सभापते! त्वं विनयायाभ्यां मनुष्वदङ्गिरस्वद्ययातिवत्पूर्ववत् प्रियं दैव्यं जनमच्छायाहि तं च विद्याधर्म प्रति वह प्रापय बर्हिष्यासादय सदने यक्षि याजय च॥१७॥ ___

भावार्थ:-यैर्मनुष्यैर्विद्यया धर्मानुष्ठानेन प्रेम्णा सेवित: सभापतिः स तानुत्तमेषु धर्येषु व्यवहारेषु प्रेरयति॥१७॥

पदार्थ:-हे (शुचे) पवित्र (अङ्गिरः) प्राण के समान धारण करने वाले (अग्ने) विद्याओं से सर्वत्र व्याप्त सभाध्यक्ष! आप (मनुष्वत्) मनुष्यों के जाने-आने के समान वा (अङ्गिरस्वत्) शरीरव्याप्त प्राणवायु के सदृश राज्यकर्म व्याप्त पुरुष के तुल्य वा (ययातिवत्) जैसे पुरुष यत्न के साथ कामों को सिद्ध करते कराते हैं वा (पूर्ववत्) जैसे उत्तम प्रतिष्ठा वाले विद्वान् विद्या देने वाले हैं, वैसे (प्रियम्) सबको प्रसन्न करनेहारे (दैव्यम्) विद्वानों में अति चतुर (जनम्) मनुष्य को (अच्छ) अच्छे प्रकार (आयाहि) प्राप्त हूजिये, उस मनुष्य को विद्या और धर्म की ओर (वह) प्राप्त कीजिये तथा (बर्हिषि) (सदने) उत्तम मोक्ष के साधन में (आसादय) स्थित और (यक्षि) वहाँ उसको प्रतिष्ठित कीजिये।।१७।

भावार्थ:-जिन मनुष्यों ने विद्या धर्मानुष्ठान और प्रेम से सभापति की सेवा की है, वह उनको उत्तम-उत्तम धर्म के कामों में लगाता है॥१७॥

पुनः स कीदृशो भवेदित्याह॥

फिर वह कैसा हो, इसका प्रकाश अगले मन्त्र में किया है।