ऋग्वेद 1.31.16

 इमामग्ने शरणिं मीमृषो न डममध्वानं यमाम दूरात्आ

पिः प॒ता प्रमतिः सोम्यानां भृमिरस्य॒षिकृन्म-नाम्॥१६॥

माम्। अग्ने। शरणिम्। मीमृषः। नःइमम्। अध्वानम्। यम्अगाम। दूरात्आपिः। प॒िता। प्रऽमतिः। सोम्यानाम्। भृमिः। असि। ऋषिऽकृत्। मानाम्।। १६॥

पदार्थ:-(इमाम्) वक्ष्यमाणाम् (अग्ने) सर्वसहानुत्तमविद्वन्! (शरणिम्) अविद्यादिदोषहिंसिकां विद्याम्। अत्र शृधातोर्बाहुलकादौणादिकोऽनिः प्रत्ययः(मीमृषः) अस्यन्तं निवारयसि। अत्र लडर्थे लुङडभावश्च। (नः) अस्माकम् (इमम्) वक्ष्यमाणम् (अध्वानम्) धर्ममार्गम् (यम्) मार्गम् (अगाम) जानीयाम प्राप्नुयाम वा। अत्र इण्धातोलिडर्थे लुङ्। (दूरात्) विकृष्टात् (आपिः) यः प्रीत्या प्राप्नोति सः (पिता) पालकः (प्रमतिः) प्रकृष्टा मतिर्यस्य (सोम्यानाम्) ये सोमे साधवः सोमानर्हन्ति तेषां पदार्थानाम् (भृमि:) यो नित्यं भ्रमति। भ्रमेः सम्प्रसारणं च। (उणा०४.१२६) अनेन भ्रमुधातोरिन् प्रत्ययः सम्प्रसारणं च स च कित्। (असि) (ऋषिकृत्) ऋषीन् ज्ञानवतो मन्त्रार्थद्रष्ट्न् कृपया ध्यानोपदेशाभ्यां करोति। अत्र कृतो बहुलम् इति करणे क्विप्। (मानाम्) मनुष्याणाम्।।१६।।

अन्वयः-हे अग्ने विद्वंस्त्वं सोम्यानां मानामापि: पिता प्रमति मिऋषिकृदसि न इमां शरणिम् मीमृषो वयं दूरादध्वानमतीत्यागाम नित्यमभिगच्छेम तं त्वं वयं च सेवेमहि॥१६॥ 12

भावार्थ:-यदा मनुष्याः सत्यभावेन सन्मार्ग प्राप्तुमिच्छन्ति तदा जगदीश्वरस्तेषां सत्पुरुषसङ्गाय प्रीतिजिज्ञासे जनयति, ततस्ते श्रद्धालवः सन्तोऽतिदूरेऽपि वसत आप्तान् योगिनो विदुष उपसगम्याभीष्टं बोधं प्राप्य धार्मिका जायन्ते।।१६।। ___

पदार्थ:-हे (अग्ने) सबको सहने वाले सर्वोत्तम विद्वान्! जो आप (सोम्यानाम्) शान्त्यादि गुणयुक्त (मानाम्) मनुष्यों को (आपिः) प्रीति से प्राप्त (पिता) और सर्व पालक (प्रमतिः) उत्तम विद्यायुक्त (भृमि:) नित्य भ्रमण करने और (ऋषिकृत्) वेदार्थ को बोध कराने वाले हैं तथा (नः) हमारी (इमाम्) इस (शरणिम्) विद्यानाशक अविद्या को (मीमृषः) अत्यन्त दूर करने हारे हैं, वे आप और हम (यम्) जिसको हम लोग (दूरात्) दूर से उल्लङ्घन करके (इमम्) वक्ष्यमाण (अध्वानाम्) धर्ममार्ग के (अगाम) सन्मुख आवें, उसकी सेवा करें।१६।। 13 __

_भावार्थ:-जब मनुष्य सत्यभाव से अच्छे मार्ग को प्राप्त होना चाहते हैं, तब जगदीश्वर उनको उत्तम ज्ञान का प्रकाश करने वाले विद्वानों का संग होने के लिये प्रीति और जिज्ञासा अर्थात् उनके उपदेश के जानने की इच्छा उत्पन्न करता है। इससे वे श्रद्धालु हुए अत्यन्त दूर भी बसने वाले सत्यवादी योगी विद्वानों के समीप जाय, उनका संग कर अभीष्ट बोध को प्राप्त होकर धर्मात्मा होते हैं।।१६।

पुन: स एवोपदिश्यते॥

फिर उसी का उपदेश अगले मन्त्र में किया है।