ऋग्वेद 1.30.13

 vरेवतीर्न: सधमाद् इन्द्रे सन्तु तुविाजाः।

क्षुमन्ते॒ याभर्मदैम।। १३॥

रेवतीः। नः। सधऽमाद। इन्द्र। सन्तु। तुविऽवाजाः। क्षुऽमन्तः। याभिः। मदैम।। १३॥

पदार्थ:-(रेवती:) रयिः शोभा धनं प्रशस्तं विद्यते यासु ताः (प्रजाः)। अत्र प्रशंसाथै मतुप्। रयेमतौ बहुलम्। (अष्टा०वा०६.१.३७) अनेन सम्प्रसारणम्। छन्दसीर इति मस्य वत्वम्। सुपां सुलुग्० इति पूर्वसवर्णादेशश्च। (न:) अस्माकम् (सधमादे) मादेनान्देन सह वर्तमानेअत्र सध मादस्थयोश्छन्दसि। (अष्टा०६.३.९६) इति सहस्य सधादेशः। (इन्द्रे) परमैश्वर्ये (सन्तु) भवन्तु (तुविवाजा:) तुवि बहुविधो वाजो विद्याबोधो यासां ताः (क्षुमन्तः) बहुविधं क्ष्वन्नं विद्यते येषां ते। अत्र भूम्न्यर्थे मतुप्। श्वित्यन्ननामसुपठितम्। (निघं०२.७) (याभिः) प्रजाभिः (मदेम) आनन्दं प्राप्नुयाम।।१३॥

अन्वयः-यथा क्षुमन्तो वयं याभिः प्रजाभिः सधमादे मदेम तुविवाजा रेवती: रेवत्यः प्रजा इन्द्रे परमैश्वर्ये नियुक्ताः सन्तु।।१३।।

भावार्थ:-अत्र वाचकलुप्तोपमालङ्कारःमनुष्यैः ससभास्सेनाध्यक्षेषु सभासत्सु सर्वाणि राज्यविद्याधर्मप्रचारकराणि कार्याणि संस्थाप्य प्रशस्तं सुखं भोज्यं भोजयतिव्यं च वेदाज्ञया समानविद्यारूपस्वभावानां युवावस्थानां स्त्रीपुरुषाणां परस्परानुमत्या स्वयंवरो विवाहो भवितुं योग्यस्ते खलु गृहकृत्ये परस्परसत्कारे नित्यं प्रयतेरन् सर्व एते परमेश्वरस्योपासने तदाज्ञायां सत्पुरुषसभाज्ञायां च सदा वर्तेरन् नैतद्भिन्ने व्यवहारे कदाचित् केनचित्पुरुषेण कयाचित् स्त्रिया च क्षणमपि स्थातुं योग्यमस्तीति।।१३॥

पदार्थः-(क्षुमन्तः) जिनके अनेक प्रकार के अन्न विद्यमान हैं, वे हम लोग (याभिः) जिन प्रजाओं के साथ (सधमादे) आनन्दयुक्त एक स्थान में जैसे आनन्दित होवें, वैसे (तुविवाजाः) बहुत प्रकार के विद्याबोधवाली (रेवती:) जिनके प्रशंसनीय धन है, वे प्रजा (इन्द्रे) परमैश्वर्य के निमित्त (सन्तु) हों।।१३॥ __

भावार्थ:-यहाँ वाचकलुप्तोपमालङ्कार है। मनुष्यों को सभाध्यक्ष सेनाध्यक्ष सहित सभाओं में सब राज्य विद्या और धर्म के प्रचार करने वाले कार्य स्थापन करके सब सुख भोगना वा भोगाना चाहिये और वेद की आज्ञा से एक से रूप स्वभाव और एकसी विद्या तथा युवा अवस्था वाले स्त्री और पुरुषों कीपरस्पर इच्छा से स्वयंवर विधान से विवाह होने योग्य हैं और वे अपने घर के कामों में तथा एक-दूसरे के सत्कार में नित्य यत्न करें और वे ईश्वर की उपासना वा उस की आज्ञा तथा सत्पुरुषों की आज्ञा में सदा चित्त देवें, किन्तु उक्त व्यवहार से विरुद्ध व्यवहार में कभी किसी पुरुष वा स्त्री को क्षणभर भी रहना न चाहिये।।१३।___

पुन: स कीदृश इत्युपदिश्यते__

फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया हैरेवतीर्न: सधमाद् इन्द्रे सन्तु तुविाजाः।

क्षुमन्ते॒ याभर्मदैम।। १३॥

रेवतीः। नः। सधऽमाद। इन्द्र। सन्तु। तुविऽवाजाः। क्षुऽमन्तः। याभिः। मदैम।। १३॥

पदार्थ:-(रेवती:) रयिः शोभा धनं प्रशस्तं विद्यते यासु ताः (प्रजाः)। अत्र प्रशंसाथै मतुप्। रयेमतौ बहुलम्। (अष्टा०वा०६.१.३७) अनेन सम्प्रसारणम्। छन्दसीर इति मस्य वत्वम्। सुपां सुलुग्० इति पूर्वसवर्णादेशश्च। (न:) अस्माकम् (सधमादे) मादेनान्देन सह वर्तमानेअत्र सध मादस्थयोश्छन्दसि। (अष्टा०६.३.९६) इति सहस्य सधादेशः। (इन्द्रे) परमैश्वर्ये (सन्तु) भवन्तु (तुविवाजा:) तुवि बहुविधो वाजो विद्याबोधो यासां ताः (क्षुमन्तः) बहुविधं क्ष्वन्नं विद्यते येषां ते। अत्र भूम्न्यर्थे मतुप्। श्वित्यन्ननामसुपठितम्। (निघं०२.७) (याभिः) प्रजाभिः (मदेम) आनन्दं प्राप्नुयाम।।१३॥

अन्वयः-यथा क्षुमन्तो वयं याभिः प्रजाभिः सधमादे मदेम तुविवाजा रेवती: रेवत्यः प्रजा इन्द्रे परमैश्वर्ये नियुक्ताः सन्तु।।१३।।

भावार्थ:-अत्र वाचकलुप्तोपमालङ्कारःमनुष्यैः ससभास्सेनाध्यक्षेषु सभासत्सु सर्वाणि राज्यविद्याधर्मप्रचारकराणि कार्याणि संस्थाप्य प्रशस्तं सुखं भोज्यं भोजयतिव्यं च वेदाज्ञया समानविद्यारूपस्वभावानां युवावस्थानां स्त्रीपुरुषाणां परस्परानुमत्या स्वयंवरो विवाहो भवितुं योग्यस्ते खलु गृहकृत्ये परस्परसत्कारे नित्यं प्रयतेरन् सर्व एते परमेश्वरस्योपासने तदाज्ञायां सत्पुरुषसभाज्ञायां च सदा वर्तेरन् नैतद्भिन्ने व्यवहारे कदाचित् केनचित्पुरुषेण कयाचित् स्त्रिया च क्षणमपि स्थातुं योग्यमस्तीति।।१३॥

पदार्थः-(क्षुमन्तः) जिनके अनेक प्रकार के अन्न विद्यमान हैं, वे हम लोग (याभिः) जिन प्रजाओं के साथ (सधमादे) आनन्दयुक्त एक स्थान में जैसे आनन्दित होवें, वैसे (तुविवाजाः) बहुत प्रकार के विद्याबोधवाली (रेवती:) जिनके प्रशंसनीय धन है, वे प्रजा (इन्द्रे) परमैश्वर्य के निमित्त (सन्तु) हों।।१३॥ __

भावार्थ:-यहाँ वाचकलुप्तोपमालङ्कार है। मनुष्यों को सभाध्यक्ष सेनाध्यक्ष सहित सभाओं में सब राज्य विद्या और धर्म के प्रचार करने वाले कार्य स्थापन करके सब सुख भोगना वा भोगाना चाहिये और वेद की आज्ञा से एक से रूप स्वभाव और एकसी विद्या तथा युवा अवस्था वाले स्त्री और पुरुषों कीपरस्पर इच्छा से स्वयंवर विधान से विवाह होने योग्य हैं और वे अपने घर के कामों में तथा एक-दूसरे के सत्कार में नित्य यत्न करें और वे ईश्वर की उपासना वा उस की आज्ञा तथा सत्पुरुषों की आज्ञा में सदा चित्त देवें, किन्तु उक्त व्यवहार से विरुद्ध व्यवहार में कभी किसी पुरुष वा स्त्री को क्षणभर भी रहना न चाहिये।।१३।___

पुन: स कीदृश इत्युपदिश्यते__

फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है