ऋग्वेद 1.24.6

 अबुध्ने  राजा वरुणो वनस्स॒र्ध्वं स्तूपं ददते पूतदक्षः

नीचीनाः स्थुरुपर बुन एषामस्मे अन्तर्निहिताः केतवः स्युः॥७॥

अबुध्ने। राजावरुणःवनस्या ऊर्ध्वम्। स्तूपम्। दत। पूतऽदक्षः। नीचीनाः। स्थुःउपरिबुध्नःएषाम्। अस्मे इति। अन्तः। निऽहिताः। केतवः। स्युरिति स्युः॥७॥

पदार्थ:-(अबुध्ने) अन्तरिक्षासादृश्ये स्थूलपदार्थे। बुध्नमन्तरिक्षं बद्धा अस्मिन् धृता आप इति। (निरु०१०.४४) (राजा) यो राजते प्रकाशतेअत्र कनिन्युवृषितक्षि० (उणा०१.१५४) अनेन कनिन्प्रत्ययः। (वरुणः) श्रेष्ठः (वनस्य) वननीयस्य संसारस्य (ऊर्ध्वम्) उपरि (स्तूपम्) किरणसमूहम्। स्तूपः स्त्यायते: संघातः। (निरु०१०.३३) (ददते) ददाति (पूतदक्षः) पूतं पवित्रं दक्षो बलं यस्य सः (नीचीनाः) अर्वाचीना अधस्थाः (स्थुः) तिष्ठन्ति। अत्र लडथै लुङडभावश्च। (उपरि) ऊर्ध्वम् (बुध्नः)बद्धा आपो यस्मिन् स बुध्नो मेघः बुधन इति मेघनामसु पठितम्। (निघ०१.१२) (एषाम्) जगत्स्थानां पदार्थानाम् (अस्मे) अस्मासु। अत्र सुपां सुलुग्० इति सप्तमीस्थाने शे आदेशः (अन्तः) मध्ये (निहिताः) स्थिताः (केतवः) किरणाः प्रज्ञानानि वा (स्युः) सन्ति। अत्र लडथै लिङ्।।७॥ ___

अन्वयः-हे मनुष्या! यूयं यः पूतदक्षो राजा वरुणो जलसमूहस्सविता वा बुध्ने वनस्योर्ध्वं स्तूपं ददते यस्य नीचीनाः केतव एषामुपरि स्थुस्तिष्ठन्ति पदान्तर्निहिता आप स्युस्सन्ति यदन्तःस्थो बुध्नश्च ते केतवोऽस्मेऽस्मास्वन्तर्निहिताश्च भवन्तीति विजानीत।।७।।

भावार्थ:-न चैवायं सूर्यो रूपरहितेनान्तरिक्षं प्रकाशयितुं शक्नोति तस्माद्यान्यस्योपर्य्यध:स्थानि ज्योतींषि सन्ति, तान्येव मेघस्य निमित्तानि ये जलपरमाणवः किरणस्थाः सन्ति, यथा नैव तेऽतीन्द्रियत्वाद् दृश्यन्त एवं वाय्वग्निपृथिव्यादीनामपि सूक्ष्मा अवयवा अन्तरिक्षस्था वर्तमाना अपि न दृश्यन्त इति॥७॥ ___

पदार्थ:-हे मनुष्यो तुम जो (पूतदक्षः) पवित्र बल वाला (राजा) प्रकाशमान (वरुणः) श्रेष्ठ जलसमूह वा सूर्य्यलोक (अबुध्ने) अन्तरिक्ष से पृथक् असदृश्य बड़े आकाश में (वनस्य) जो कि व्यवहारों के सेवने योग्य संसार है, जो (अर्ध्वम्) उस पर (स्तूपम्) अपनी किरणों को (ददते) छोड़ता है, जिसकी (नीचीनाः) नीचे को गिरते हुए (केतवः) किरणें (एषाम्) इन संसार के पदार्थों (उपरि) पर (स्थुः) ठहरती हैं (अन्तर्हिताः) जो उनके बीच में जल और (बुध्नः) मेघादि पदार्थ (स्युः) हैं और जो (केतवः) किरणे वा प्रज्ञान (अस्मे) हम लोगों में (निहिताः) स्थिर (स्युः) होते हैं, उनको यथावत् जानो॥७॥

भावार्थ:-जिससे यह सूर्य रूप के न होने से अन्तरिक्ष का प्रकाश नहीं कर सकता, इससे जो ऊपरली वा बिचली किरणें हैं, वे ही मेघ की निमित्त हैं, जो उनमें जल के परमाणु रहते तो हैं, परन्तु वे अतिसूक्ष्मता के कारण दृष्टिगोचर नहीं होते। इसी प्रकार वायु अग्नि और पृथिवी आदि के भी अतिसूक्ष्म अवयव अन्तरिक्ष में रहते तो अवश्य हैं, परन्तु वे भी दृष्टिगोचर नहीं होते॥७॥

___ इदानीं वरुणशब्देनात्मवाय्वोर्गुणोपदेशः क्रियते

अब अगले मन्त्र में वरुण शब्द से आत्मा और वायु के गुणों का प्रकाश करते हैं