ऋग्वेद 1.20.2

 तान्नासत्याभ्यां परिज्मानं सुखं रथम्।

तक्षन् धेनुं सबटुंघाम्॥३॥

तक्षन्। नासत्याभ्याम्। परिज्मानम्। सुऽखम्। रथम्। तक्षन्। धेनुम्। सबःऽदुर्घाम्॥३॥

येन ज्ञानेन तद्वः, समानं बर्दोग्धि प्रपूरयति यया ताम्। अत्र बर्ब गतौ इत्यस्माद्धातोः कृतो बहुलम् इति करणे क्विप्। राल्लोप इति बकारलोपः। समानस्य छन्दः० अनेन समानस्य सकारादेशः। ततः दुहः कप घश्च। (अष्टा०३.२.७०) इति दुहः कप् प्रत्ययो हस्य स्थाने घादेशश्च॥३॥

अन्वयः-ये मेधाविनो नासत्याभ्याम्परिज्मानं सुखं रथं तक्षन् रचयन्ति ते सबर्दुघां धेनुं तक्षन् विकाशयन्ति॥३॥

भावार्थ:-यैर्मनुष्यैः सोपवेदान् वेदानधीत्य तज्जन्यविज्ञानेनाग्न्यादिपदार्थानां गुणान् विदित्वा कलायन्त्रयुक्तेषु यानेषु तान् याजयित्वा विमानादीनि साध्यन्ते ते नैव कदाचिद् दुःखदारिद्रये प्रपश्यन्तीति॥३॥ __

पदार्थ:-जो बुद्धिमान् विद्वान् लोग (नासत्याभ्याम्) अग्नि और जल से (परिज्मानम्) जिससे सब जगह में जाना-आना बने उस (सुखम्) सुशोभित विस्तारवाले (रथम्) विमान आदि रथ को (तक्षन्) क्रिया से बनाते हैं, वे (सबर्दघाम्) सब ज्ञान को पूर्ण करने वाली (धेनुम्) वाणी को (तक्षन्) सूक्ष्म करते हुए धीरज से प्रकाशित करते हैं।।३।।

भावार्थ:-जो मनुष्य अङ्ग, उपाङ्ग और उपवेदों के साथ वेदों को पढ़कर उनसे प्राप्त हुए विज्ञान से अग्नि आदि पदार्थों के गुणों को जानकर कलायन्त्रों से सिद्ध होनेवाले विमान आदि रथों में संयुक्त करके उनको सिद्ध किया करते हैं, वे कभी दुःख और दरिद्रता आदि दोषों को नहीं देखते॥३॥

पुनस्ते कीदृशा इत्युपदिश्यते।

फिर वे विद्वान् कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है