ऋग्वेद 1.17.2

 गन्तारा हि स्थोऽवसे हवं विप्रस्य माव॑तः।

धुतरा चर्षणीनाम्॥२॥

गन्तारा। हि। स्थःअव॑से। हवम्।विप्रस्य। माऽवतः। धुर्तारा। चर्षणीनाम्॥२॥

पदार्थ:-(गन्तारा) गच्छत इति गमनशीलौ। अत्र सुपां सुलुग्० इत्याकारादेशः। (हि) यत: (स्थः) स्तः। अत्र व्यत्ययः। (अवसे) क्रियासिद्धयेषणायै (हवम्) जुहोति ददात्याददाति यस्मिन् तं होमशिल्पव्यवहारम् (विप्रस्य) मेधाविनः (मावतः) मद्विधस्य पण्डितस्यअत्र वतुप्पकरणे युष्मदस्मद्भयां छन्दसि सादृश्य उपसंख्यानम्। (अष्टा०५.२.३९) अनेन वार्तिकेनास्मच्छब्दात्सादृश्ये वतुप् प्रत्ययःआ सर्वनाम्नः। (अष्टा०६.३.९१) इत्याकारादेशश्च। (धर्त्तारा) कलाकौशलयन्त्रेषु योजितौ होमरक्षणशिल्पव्यवहारान् धरतस्तौ (चर्षणीनाम्) मनुष्यादिप्राणिनाम्। कृषेरादेश्च च। (उणा०२.१००) अनेन 'कृष' धातोरनिः प्रत्यय आदेश्चकारादेशश्च।।२।___

अन्वयः-यो ये हि खल्विमे अग्निजले सम्प्रयुक्ते मावतो विप्रस्य हवं गन्तारौ स्थ: स्तश्चर्षणीनां धर्त्तारा धारणशीले चात अहमेतौ स्वस्य सर्वेषां चावसे आवृणे।।२।।

भावार्थ:- पूर्वस्मान्मन्त्रात् 'आवृणे' इति क्रियापदस्यानुवर्त्तनम्। विद्वद्भिर्यदा कलायन्त्रेषु युक्त्या संयोजिते अग्निजले प्रेयेते तदा यानानां शीघ्रगमनकारके तत्र स्थितानां मनुष्यादिप्राणिनां पदार्थभाराणां च धारणहेतू सुखदायके च भवत इति।२।

पदार्थ:-जो (हि) निश्चय करके ये सम्प्रयोग किये हुए अग्नि और जल (मावतः) मेरे समान पण्डित तथा (विप्रस्य) बुद्धिमान् विद्वान् के (हवम्) पदार्थों का लेना-देना करानेवाले होम वा शिल्प व्यवहार को (गन्तारा) प्राप्त होते तथा (चर्षणीनाम्) पदार्थों के उठानेवाले मनुष्य आदि जीवों के (धर्त्तारा) धारण करनेवाले (स्थः) होते हैं, इससे मैं इनको अपने सब कामों की (अवसे) क्रिया की सिद्धि के लिये (आवृणे) स्वीकार करता हूं॥२॥

भावार्थ:-पूर्वमन्त्र से इस मन्त्र में 'आवृणे' इस पद का ग्रहण किया है। विद्वानों से युक्ति के साथ कलायन्त्रों में युक्त किये हुए अग्नि-जल जब कलाओं से बल में आते हैं, तब रथों को शीघ्र चलाने उनमें बैठे हुए मनुष्य आदि प्राणी पदार्थों के धारण कराने और सबको सुख देनेवाले होते हैं।।२॥

एवं साधितावेतौ किहेतुकौ भवत इत्युपदिश्यते।

इस प्रकार साधे हुए ये दोनों किस किसके हेतु होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है