ऋग्वेद 1.13.7

 नक्षा सुपेशास्मिन् य॒ज्ञ उप॑ ह्वये

इदं नौ बर्हिग़सदे॥७॥

नक्तोषसा। सुऽपेशंसा। अस्मिन्। यज्ञ। उप। हुये। इदम्। नः। बर्हिः। आऽसदै॥७॥

पदार्थ:-(नक्तोषसा) नक्तं चोषाश्चाहश्च रात्रिश्च ते। अत्र सुपां सुलुग्० इति औकारस्थाने आकारादेशः। नक्तमिति रात्रिनामसु पठितम्। (निघ०१.७) उषा सा नक्तोषाश्च नक्ता चोषा व्याख्याता नक्तेति रात्रिनामानक्ति भूतान्यवश्या ना - नक्ता व्यक्तवर्णा। (निरु०८.१०) (सुपेशसा) शोभनं सुखदं पेशो रूपं ययोस्ते। अत्र पूर्ववदाकारादेशः। पेश इति रूपनामसु पठितम्। (निघं०३.७) (अस्मिन्) प्रत्यक्षे गृहे (यज्ञे) सङ्गते कर्त्तव्ये (उप) सामीप्ये (ह्वये) स्पर्द्ध (इदम्) प्रत्यक्षम् (न:) अस्माकम् (बर्हिः) निवासप्रापकं स्थानम्। बर्हिरिति पदनामसु पठितम्। (निघं०५.२) अतः प्राप्त्यर्थो गृह्यते। (आसदे) समन्तात् सीदन्ति प्राप्नुवन्ति सुखानि यस्यां साऽऽसत्तस्यै।।७।

अन्वयः-अहमस्मिन् गृहे यज्ञे सुपेशसौ नक्तोषसावुपह्वय उपस्पर्दै, यतो नोऽस्माकमिदं बर्हिरासदे भवेत्॥७॥

भावार्थ:-मनुष्यैरत्र विद्ययोपकृतेऽरात्रे सर्वप्राणिनां सुखहेतू भवत इति बोध्यम्॥७॥

पदार्थः मैं (अस्मिन्) इस घर तथा (यज्ञे) सङ्गत करने के कामों में (सुपेशसा) अच्छे रूपवाले (नक्तोषसा) रात्रिदिन को (उपह्वये) उपकार में लाता हूं, जिस कारण (नः) हमारा (बर्हिः) निवासस्थानभावार्थ:-मनुष्यों को उचित है कि इस संसार में विद्या से सदैव उपकार लेवें, क्योंकि रात्रिदिन सब प्राणियों के सुख का हेतु होता है॥७॥

तत्र शोधको प्रसिद्धाप्रसिद्धावग्नी उपदिश्यते।

अब अगले मन्त्र में उन अग्नियों का उपदेश किया है कि जो शुद्ध करनेवाले विद्युत्रूप से अप्रसिद्ध और प्रत्यक्ष स्थूलरूप से प्रसिद्ध है