ऋग्वेद 1.13.6

 वि श्रेयन्तामृतावृधो द्वारो देवीरसश्चतः

अ॒द्या नूनं च यष्टवे॥६॥२४॥

वि। श्रृयन्ताम्। ऋतऽवृधः। द्वारः। देवीः। असश्चतः। अ॒द्या नूनम्। च। यष्टवे॥६॥

पदार्थ:-(वि) विविधार्थे (श्रयन्ताम्) सेवन्ताम् (ऋतावृधः) या ऋतं सत्यं सुखं जलं वा वर्धयन्ति ताः। अत्र अन्येषामपि० इति दीर्घः। (द्वारः) द्वाराणि (देवीः) द्योतमानाः। अत्र वा च्छन्दसि इति जसः पूर्वसवर्णत्वम्। (असश्चतः) विभागं प्राप्ताः। अत्र सस्ज गतौ इत्यस्य व्यत्ययेन जकारस्य चकारः। (अद्य) अस्मिन्नहनिअत्र निपातस्य च इति दीर्घः। (नूनम्) निश्चये (च) समुच्चये (यष्टवे) यष्टुम्। अत्र 'यज' धातोस्तवेन् प्रत्ययः॥६॥ अन्वयः-हे मनीषिणोऽद्य यष्टवे गृहादेरसश्चत ऋतावृधो देवीारो नूनं विश्रयन्ताम्॥६॥ 

भावार्थ:-मनुष्यैरनेकद्वाराणि गृहयज्ञशालायानानि रचयित्वा तत्र स्थितिं हवनं गमनागमने च कर्त्तव्ये॥६॥

इति चतुर्विंशो वर्गः समाप्तः॥

पदार्थ:-हे (मनीषिणः) बुद्धिमान् विद्वानो! (अद्य) आज (यष्टवे) यज्ञ करने के लिये घर आदि के (असश्चतः) अलग-अलग (ऋतावृधः) सत्य सुख और जल के वृद्धि करनेवाले (देवी:) तथा प्रकाशित (द्वारः) दरवाजों का (नूनम्) निश्चय से (विश्रयन्ताम्) सेवन करो अर्थात् अच्छी रचना से उनको बनाओ॥६॥

भावार्थ:-मनुष्यों को अनेक प्रकार के द्वारों के घर, यज्ञशाला और विमान आदि यानों को बनाकर उनमें स्थिति होम और देशान्तरों में जाना-आना करना चाहिये॥६॥

यह चौबीसवां वर्ग समाप्त हुआ।

तत्रैतेनाहोरात्रे सुखं भवतीत्युपदिश्यते।

उक्त कर्म से दिनरात सुख होता है, सो अगले मन्त्र में प्रकाशित किया है