ऋग्वेद 1.5.5

 सुतपाने सुता इमे शुचयो यन्ति वीतये।

सोमा॑सो दध्या॑शिरः॥५॥९॥

सुतपाने। सुताः। इमे। शुचयः। यन्ति। वीतये। सोमा॑सः। दधिऽआशिरः॥५॥

पदार्थ:-(सुतपाने) सुतानामाभिमुख्येनोत्पादितानां पदार्थानां भाव रक्षको जीवस्तस्मै। अत्र आतो मनिन्क्वनिब्वनिपश्च इति वनिप्प्रत्ययः। (सुताः) उत्पादिताः (इमे) सर्वे (शुचयः) पवित्राः (यन्ति) यान्ति प्राप्नुवन्ति (वीतये) ज्ञानाय भोगाय वा। वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु अस्मात् मन्त्रे वृषेषपचमनभूवीरा उदात्तः अनेन क्तिन्प्रत्यय उदात्तत्वं च(सोमासः) अभिसूयन्त उत्पद्यन्त उत्तमा व्यवहारा येषु तेसोम इति पदनामसु पठितम्। (निघं०५.५) (दध्याशिरः) दधति पुष्णन्तीति दधयस्ते समन्तात् शीर्यन्ते येषु ते। दधातेः प्रयोगः आदृगम० (अष्टा०३.२.१७१) अनेन किन् प्रत्ययः। श हिंसार्थः, ततः क्विप्॥५॥

अन्वयः-इन्द्रेण परमेश्वरेण वायुसूर्याभ्यां वा यतः सुतपाने वीतय इमे दध्याशिरः शुचयः सोमासः सर्वे पदार्था उत्पादिताः पवित्रीकृताः सन्ति, तस्मादेतान् सर्वे जीवा यन्ति प्राप्नुवन्ति।।५॥

भावार्थ:-अत्र श्लेषालङ्कारःईश्वरेण सर्वेषां जीवानामुपरि कृपां कृत्वा कर्मानुसारेण फलदानाय सर्वं कार्यं जगद्रच्यते पवित्रीयते चैवं पवित्रकारको सूर्यपवनौ च, तेन हेतुना सर्वे जडाः पदार्था जीवाश्च पवित्राः सन्ति। परन्तु ये मनुष्याः पवित्रगुणकर्मग्रहणे पुरुषार्थिनो भूत्वतेभ्यो यथावदुपयोगं गृहीत्वा ग्राहयन्ति, त एव पवित्रा भूत्वा सुखिनो भवन्ति।।५।इति नवमो वर्ग:॥

पदार्थ:-परमेश्वर ने वा वायुसूर्य से जिस कारण (सुतपाने) अपने उत्पन्न किये हुए पदार्थों की रक्षा करनेवाले जीव के, तथा (वीतये) ज्ञान वा भोग के लिये (दध्याशिरः) जो धारण करनेवाले उत्पन्न होते हैं, तथा (शुचयः) जो पवित्र (सोमास:) जिनसे अच्छे व्यवहार होते हैं, वे सब पदार्थ जिसने उत्पादन करके पवित्र किये हैं, इसी से सब प्राणि लोग इन को प्राप्त होते हैं।॥५॥

भावार्थ:-इस मन्त्र में श्लेषालङ्कार है। जब ईश्वर ने सब जीवों पर कृपा करके उनके कर्मों के अनुसार यथायोग्य फल देने के लिये सब कार्य्यरूप जगत् को रचा और पवित्र किया है, तथा पवित्र करने करानेवाले सूर्य और पवन को रचा है, उसी हेतु से सब जड़ पदार्थ वा जीव पवित्र होते हैं। परन्तु जो मनुष्य पवित्र गुणकर्मों के ग्रहण से पुरुषार्थी होकर संसारी पदार्थों से यथावत् उपयोग लेते तथा सब जीवों को उनके उपयोगी कराते हैं, वे ही मनुष्य पवित्र और सुखी होते हैं।॥५॥

यह नवाँ वर्ग समाप्त हुआ।

किं कृत्वा जीव: पूर्वोक्तोपयोगग्रहणे समर्थो भवतीत्युपदिश्यते

ईश्वर ने, जीव जिस करके पूर्वोक्त उपयोग के ग्रहण करने को समर्थ होते हैं, इस विषय क

अगले मन्त्र में कहा है