ऋग्वेद 1.27.12

 स रेवाँ इव विश्पतिर्देव्यः केतुः शृणोतु नः।

उक्थैरग्निर्वृहद्भानुः॥ १२॥

सःरेवान्ऽईवा विश्पतिः। देव्यः। केतुः। शृणोतु। नःउक्थैः। अ॒ग्निः। बृहत्ऽभानुः॥ १२॥

पदार्थ:-(स:) श्रीमान् (रेवान्इव) महाधनाढ्य इव। अत्र रैशब्दान्मतुप्। रयेमतौ बहुलम्। (अष्टा० वा०६.१.३७) इति वार्त्तिकेन सम्प्रसारणं छन्दसीरः (अष्टा०८.२.१५) इति वत्वम्। (विश्पतिः) विशां प्रजानां पतिः पालनहेतुः। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति वश्चभ्रस्जसृज० (अष्टा०८.२.३६) अनेन षकारादेशो न। (दैव्यः) देवेषु कुशलः अत्र देवाद्याञौ। (अष्टा०वा०४.१.८५) अनेन प्राग्दीव्यतीयकुशलेऽर्थे देवशब्दाद्यञ् प्रत्ययः। (केतुः) रोगदूरकरणे हेतुः (शृणोतु) श्रावयतु वा। अत्र पक्षेऽन्तर्गतो ण्यर्थः(न:) अस्मभ्यम् (उक्थैः) वेदस्तोत्रैः सुखप्रापक: (बृहद्भानुः) बृहन्तो भानवः प्रकाशा यस्य सः॥१२॥ ___

अन्वयः-हे विद्वंस्त्वं यो दैव्यः केतुर्विश्पतिव॒हद्भानू रेवान् इवाग्निरस्ति तमुक्थैः शृणोतु नोऽस्मभ्यं श्रावयतु॥१२॥

भावार्थ:-अत्रोपमालङ्कारः। यथा पूर्णधनो विद्वान् मनुष्यो धनभोगैः सर्वान् मनुष्यान् सुखयति, सर्वेषां वार्ताः प्रीत्या शृणोति, तथैव जगदीश्वरोऽपि प्रीत्या सम्पादितां स्तुतिं श्रुत्वा तान् सदैव सुखयतीति॥१२॥ ___

पदार्थ:-हे विद्वान् मनुष्य! तुम जो (दैव्यः) देवों में कुशल (केतुः) रोग को दूर करने में हेतु (विश्पतिः) प्रजा को पालने वाला (बृहद्भानुः) बहुत प्रकाशयुक्त (रेवान् इव) अत्यन्त धन वाले के समान (अग्निः) सबको सुख प्राप्त करने वाला अग्नि है (उक्थैः) वेदोक्त स्तोत्रों के साथ सुना जाता है, उसको (शृणोतु) सुन और (न:) हम लोगों के लिये सुनाइये॥१२॥ ___

भावार्थ:-इस मन्त्र में उपमालङ्कार हैजैसे पूर्ण धन वाला विद्वान् मनुष्य धन भोगने योग्य पदार्थों से सब मनुष्यों को सुख संयुक्त करता और सब की वार्ताओं को सुनता है, वैसे ही जगदीश्वर सबकी की हुई स्तुति को सुनकर उनको सुखसंयुक्त करता है॥१२॥

अथ सर्वेषां सत्कारः कर्त्तव्य इत्युपदिश्यते॥

अब अगले मन्त्र में सब का सत्कार करना अवश्य है, इस बात का प्रकाश किया है।।