ऋग्वेद 1.24.1

 अथास्य पञ्चदशर्चस्य चतुर्विशस्य सूक्तस्य आजीगर्त्तिः शुन:शेपः कृत्रिमो वैश्वामित्रो

देवरातिर्ऋषिः। १ प्रजापतिः। २ अग्निः। ३-५ सविता भगो वा। ६-१५ वरुणश्च देवताः।

१,२, ६-१५ त्रिष्टुप्। ३-५ गायत्रीछन्दः। १,२, ६-१५ धैवतः। ३-५ षड्जश्च स्वरौ।

तत्रादिमेन प्रजापतिरुपदिश्यते

अब चौबीसवें सूक्त का प्रारम्भ हैउसके पहिले मन्त्र में प्रजापति का प्रकाश किया है

कस्य नूनं कत॒मस्या॒मृताना मनामहे चारु देवस्य॒ नाम

को नौ मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च।।१॥

कस्य॑नूनम्। कत॒मस्या अमृानाम्। मामहे। चास। देवस्य। नाम। कः। नः। मझे। अदितये। पुनःदात्पितरम्च। दृशेयम्। मातरम्। च॥ १॥

पदार्थ:-(कस्य) कीदृशगुणस्य (नूनम्) निश्चयार्थे (कतमस्य) बहूनां मध्ये व्यापकस्यामृतस्याऽनादेरेकस्य (अमृतानाम्) उत्पत्तिविनाशरहितानां प्राप्तमोक्षाणां जीवानां (मनामहे) विजानीयाम्। अत्र प्रश्नार्थे लेट् व्यत्ययेन श्यनः स्थाने शप् च। (चारु) सुन्दरम् (देवस्य) प्रकाशमानस्य दातुः (नाम) प्रसिद्धार्थे (क:) सुखस्वरूपो देवः (न:) अस्मान् (मह्ये) महत्याम् (अदितये) कारणरूपेण नाशरहितायां पृथिव्याम्। अदितिरिति पृथिवीनामसु पठितम्। (निघं०१.१) अत्रोभयत्र सप्तम्यर्थे चतुर्थी(पुनः) पश्चात् (दात्) ददाति। अत्र लडर्थे लङडभावश्च। (पितरम्) जनकम् (च) समुच्चये (दृशेयम्) दृश्यासम् इच्छां कुर्याम्। अत्र दृशेरग्वक्तव्यः। (अष्टा०३.१.८६) अनेन वार्त्तिकेनाशीलिंङि दृशेरविकरणेन रूपम्(मातरम्) गर्भस्य धात्रीम् (च) पुनरर्थे।।१

अन्वयः-वयं कस्य कतमस्य बहूनाममृतानामनादीनां प्राप्तमोक्षाणां जीवानां जगत्कारणानां नित्यानां मध्ये व्यापकस्यामृतस्यानादेरेकस्य पदार्थस्य देवस्य चारु नाम नूनं मनामहे कश्च देवो नः प्राप्तमोक्षानप्यस्मान् मह्या अदितये पुनातु ददाति येनाहं पितरं मातरं च दृशेयम्॥१॥

भावार्थ:-अत्र प्रश्न: कोऽस्तीदृशः सनातनानां पदार्थानां मध्ये सनातनस्याविनाशिनोऽर्थोऽस्ति यस्यात्युत्कृष्टं नाम्नः स्मरेम जानीयाम? कश्चास्मिन् संसारेऽस्मभ्यं केन हेतुना मोक्षसुखभोगानन्तरं जन्मान्तरं सम्पादयति? कथं च वयमानन्दप्रदां मुक्ति प्राप्य पुनर्मातापित्रोः सकाशात् पुनर्जन्मनि शरीरं धारयेमेति॥१॥

पदार्थ:-हम लोग (कस्य) कैसे गुण कर्म स्वभाव युक्त (कतमस्य) किस बहुतों (अमृतानाम्) उत्पत्ति विनाशरहित अनादि मोक्षप्राप्त जीवों और जो जगत् के कारण नित्य के मध्य में व्यापक अमृतस्वरूप अनादि तथा एक पदार्थ (देवस्य) प्रकाशमान सर्वोत्तम सुखों को देने वाले देव का निश्चय के साथ (चारु) सुन्दर (नाम) प्रसिद्ध नाम को (मनामहे) जानें कि जो (नूनम्) निश्चय करके (क:) कौन सुखस्वरूप देव (नः) मोक्ष को प्राप्त हुए भी हम लोगों को (मौ) बड़ी कारणरूप नाशरहित (अदितये) पृथिवी के बीच में (पुनः) पुनर्जन्म (दात) देता है। जिससे कि हम लोग (पितरम्) पिता (च) और (मातरम्) माता (च) और स्त्री पुत्र बन्धु आदि को (दृशेयम्) देखने की इच्छा करें।॥१॥

भावार्थ:-इस मन्त्र में प्रश्न का विषय है कौन ऐसा पदार्थ है जो सनातन अर्थात् अविनाशी पदार्थों में भी सनातन अविनाशी है कि जिसका अत्यन्त उत्कर्ष युक्त नाम का स्मरण करें वा जानें? और कौन देव हम लोगों के लिये किस-किस हेतु से एक जन्म से दूसरे जन्म का सम्पादन करता? और अमृत वा आनन्द के कराने वाली मुक्ति को प्राप्त होकर भी फिर हम लोगों को माता-पिता से दूसरे जन्म में शरीर को धारण करता है।।१।

एतयोः प्रश्नयोरुत्तरे उपदिश्यते।

इन प्रश्नों के उत्तर अगले मन्त्र में प्रकाशित किये हैं